________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 145 // कथा पयाता सूरा रणसीसे, संगामंमि उवट्ठिते / माया पुत्तं न याणाइ, जेएण परिविच्छए।सूत्रम् 2 // 166 / / श्रुतस्कन्धः१ कश्चिल्लघुप्रकृतिः सङ्ग्रामेसमुपस्थितेशूरमात्मानं मन्यते-निस्तोयाम्बुद इवात्मश्लाघाप्रवणो वाग्भिर्विस्फूर्जन् गर्जति, तद्यथा-3 तृतीयमध्ययनं उपसर्गपरिज्ञा, न मत्कल्पः परानीके कश्चित् सुभटोऽस्तीति, एवं तावगर्जति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति, तथा चोक्तं-8 प्रथमोद्देशकः तावद्गजः प्रसुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि / यावन्न सिंहस्य गुहास्थलीषु, लाङ्गलविस्फोटरवंशृणोति॥१॥न दृष्टान्तमन्तरेण / (165-166) प्रायोलोकस्यार्थावगमो भवतीत्यतस्तदवगतये दृष्टान्तमाह- यथा माद्रीसुतः शिशुपालो वासुदेवदर्शनात्प्राक् आत्मश्लाघा शिशुपाल प्रधानं गर्जितवान्,पश्चाच्च युध्यमानं- शस्त्राणि व्यापारयन्तं दृढः- समर्थो धर्मः- स्वभावः सङ्गामाभङ्गरूपो यस्य स तथा तम्, महान् रथोऽस्येति महारथः, स च प्रक्रमादत्र नारायणस्तं युध्यमानं दृष्ट्रा प्राग्गर्जनाप्रधानोऽपि क्षोभं गतः, एवमुत्तरत्र दान्तिकेऽपि योजनीयमिति / भावार्थस्तु कथानकादवसेयः, तच्चेदं-वसुदेवसुसाएँसुओदमघोसणराहिवेण मद्दीए। जाओ चतुब्भुओ भुयबलकलिओ कलहपत्तट्ठो॥१॥ दट्ठण तओ जणणी चउब्भुयं पुत्तमब्भुयमणग्धं / भयहरिसविम्हयमुही पुच्छड़ णेमित्तियं सहसा ॥२॥णेमित्तिएण मुणिऊण साहियं तीइ हट्ठहिययाए। जह एस तुब्भ पुत्तो महाबलो दुजओ समरे // 3 // एयस्स य जं दट्ठण होई साभावियं भुयाजुयलं। होही तओ चिय भयं सुतस्स ते णत्थि संदेहो॥४॥ साविक | वसुदेवस्वसुः सुतो दमघोषनराधिपेन मायाः। जातश्चतुर्भुजोऽद्भुतबलकलितः प्राप्तकलहार्थः॥१॥ दृष्ट्वा ततो जननी चतुर्भुजं पुत्रमद्भुतमनर्घम् / भयहर्षवेपिराङ्गी पृच्छति नैमित्तिकं सहसा॥ 2 // नैमित्तिकेन मुणित्वा साघितं तस्यै हृष्टहृदयायै। यथैष तव पुत्रो महाबलो दुर्जयः समरे / / 3 / / एतस्य च यं दृष्ट्वा भवेत् स्वाभाविकं 8 // 145 // भुजयुगलम्। भविष्यति तत एव भयं सुतस्य ते नास्ति संदेहः / / 4 / / साऽपि -