________________ | श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 144 // नियुक्तिः सूत्रम् 1-2 आत्मसंवेदनाश्चतुर्विधाः, तद्यथा- घट्टनातो लेशनातः-अङ्गल्याद्यवयवसंश्लेषरूपायाः स्तम्भनातः प्रपाताच्चेति, यदिवा- श्रुतस्कन्धः१ वातपित्तश्लेष्मसंनिपातजनितश्चतुर्धेति, स एव दिव्यादिश्चतुर्विधोऽनुकूलप्रतिकूलभेदात् अष्टधा भवति, स एव दिव्यादिः प्रत्येक तृतीयमध्ययन उपसर्गपरिज्ञा, यश्चतुर्धा प्राग्दर्शितः स चतुर्णां चतुष्ककानां मेलापकात् षोडशभेदो भवति, तेषां चोपसर्गाणां यथा घटना-सम्बन्धः प्राप्तिः प्रथमोद्देशकः प्राप्तानांचाधिसहनं प्रति यतनायथा भवति तथाऽत ऊर्द्धमध्ययनेन वक्ष्यते इत्ययमत्राधिकार इति भावः॥४८॥उद्देशार्थाधि 49-50 कारमधिकृत्याह उपसर्गनि०-पढमंमियपडिलोमा हुंती अणुलोमगाय बितियंमि (बिइएणाईकयाय अणुलोमा)।तइए अज्झत्तविसोहणंच परवादिवयणं निक्षेपादिः च॥४९॥ (165-166) नि०- हेउसरिसेहिं अहेउएहिं समयपडिएहिं णिउणेहिं / सीलखलितपण्णवणा कया चउत्थंमि उद्देसे // 50 // शिशुपाल प्रथमे उद्देशके प्रतिलोमाः प्रतिकूला उपसर्गाः प्रतिपाद्यन्त इति, तथा द्वितीये 'ज्ञातिकृताः' स्वजनापादिता अनुलोमाअनुकूला इति, तथा तृतीये अध्यात्मविषीदनं परवादिवचनं चेत्ययमर्थाधिकार इति, चतुर्थोद्देशके अयमर्थाधिकारः, तद्यथाहेतुसदृशैरहेतुभिः हेत्वाभासैर्येऽन्यतैर्थिकैय॒द्वाहिता:-प्रतारितास्तेषांशीलस्खलितानां-व्यामोहितानां प्रज्ञापना- यथावस्थिता-8 र्थप्ररूपणा स्वसमयप्रतीतैर्निपुणभणितैर्हेतुभिः कृतेति॥४९-५०॥साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं // 144 // सूरं मण्णइ अप्पाणं, जाव जेयं न पस्सती / जुज्झंतं दढधम्माणं, सिसुपालो व महारहं॥सूत्रम् 1 // 165 // 7 यतना भवति (मु०)। 0 सदृशैः हेत्वा० (मु०)। कथा