SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 143 // यस्मिन् क्षेत्रे बहन्योघत:- सामान्येन पदानि- क्रूरश्वाद्युपसर्गस्थानानि भवन्ति तत्क्षेत्रं बह्वोघपदम्, पाठान्तरं वा बह्वोघभयं श्रुतस्कन्धः१ बहून्योघतो भयस्थानानि यत्र तत्तथा, तच्च लाढाविषयादिकं क्षेत्रमिति, कालस्त्वेकान्तदुष्षमादिः, आदिग्रहणात् यो यस्मिन् / तृतीयमध्ययन उपसर्गपरिज्ञा, क्षेत्रे दुःखोत्पादको ग्रीष्मादिः स गृह्यत इति, कर्मणां- ज्ञानावरणादीनामुदयो भावोपसर्ग इति, सच उपसर्गः सर्वोऽपि सामान्येन प्रथमोद्देशकः औधिकौपक्रमिकभेदात् द्वेधा, तत्रौघिकोऽशुभकर्मप्रकृतिजनितो भावोपसर्गो भवति, औपक्रमिकस्तु दण्डकशाशस्त्रादिना- नियुक्तिः सातवेदनीयोदयापादक इति // 46 // तत्रौघिकौपक्रमिकयोरुपसर्गयोरौपक्रमिकमधिकृत्याह |47-48 उपसर्गनि०- उवक्कमिओ संयमविग्घकरे तत्थुवक्कमे पगयं / दव्वे चउव्विहो देवमणुयतिरियायसंवेत्तो॥४७॥ निक्षेपादिः उपक्रमणमुपक्रमः, कर्मणामनुदयप्राप्तानामुदयप्रापणमित्यर्थः, एतच्च यद्रव्योपयोगात् येन वा द्रव्येणासातावेदनीयाद्यशुभं कर्मोदीर्यते यदुदयाच्चाल्पसत्त्वस्य संयमविघातो भवति अत औपक्रमिक उपसर्गः संयमविघातकारीति, इह च यतीनां मोक्षं प्रति प्रवृत्तानां संयमो मोक्षाङ्गं वर्तते तस्य यो विघ्नहेतुः स एवात्राधिक्रियत इति दर्शयति-तत्र औधिकौपक्रमिकयोरौपक्रमिके न प्रकृतं प्रस्तावः तेनात्राधिकार इतियावत्, स च द्रव्ये 'द्रव्यविषयश्चिन्त्यमानश्चतुर्विधो भवति, तद्यथा- दैविको मानुषस्तैरश्च आत्मसंवेदनश्चेति / / ४७॥साम्प्रतमेतेषामेव भेदमाह नि०- एक्कैको य चउविहो अट्ठविहो वावि सोलसविहो वा / घडण जयणा व तेसिं एत्तो वोच्छं अहि(ही)यारं(रा) // 48 // एकैको दिव्यादिः चतुर्विधः चतुर्भेदः, तत्र दिव्यस्तावत् हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रातश्चेति, मानुषा अपि हास्यात् प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातश्च, तैरश्चा अपि चतुर्विधाः, तद्यथा- भयात् प्रद्वेषाद् आहारादपत्यसंरक्षणातश्च, 0 क्रूरचौराद्यु० (मु०)। (c) लाढादिवि० (मु०)। 0 ०वरणीयाना० (मु०)। 0 हास्यतः (मु०)। 9 संरक्षणात् (मु०)। // 143 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy