SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 151 // आयदंडसमायारा, मिच्छासंठियभावणा / हरिसप्पओसमावन्ना, केई लूसंतिऽनारिया।सूत्रम् 14 // // 178 // ) श्रुतस्कन्धः१ समन्तात् तप्ताः सन्तप्ताः, केन? केशानां लोच उत्पाटनं तेन, तथाहि-सरुधिरकेशोत्पाटने हि महती पीडोपपद्यते, तया तृतीयमध्ययन उपसर्गपरिज्ञा, चाल्पसत्त्वाः विस्रोतसिकां भजन्ते, तथा ब्रह्मचर्यं बस्तिनिरोधस्तेन च पराजिताः पराभग्नाः सन्तः तत्र तस्मिन् केशोत्पाटनेऽति-प्रथमोद्देशक दुर्जयकामोद्रेके वासति मन्दा जडा-लघुप्रकृतयो विषीदन्ति संयमानुष्ठानं प्रति शीतलीभवन्ति, सर्वथा संयमाद्वा भ्रश्यन्ति, सूत्रम् 14-17 यथा मत्स्याः केतने मत्स्यबन्धने प्रविष्टा निर्गतिकाः सन्तो जीविताद् भ्रश्यन्ति, एवं तेऽपि वराकाः सर्वंकषकामपराजिता (178-181) परिषहानां संयमजीवितात् भ्रश्यन्ति // 13 // 177 // किञ्च-आत्मा दण्ड्यते-खण्ड्यते हितात् भ्रश्यते येन स आत्मदण्डः समाचारः दुःसहता अनुष्ठानं येषामनार्याणां ते तथा, तथा मिथ्या-विपरीता संस्थिता- स्वाग्रहारूढा भावना- अन्तःकरणवृत्तिर्येषां ते मिथ्या-2 संस्थितभावना- मिथ्यात्वोपहतदृष्टय इत्यर्थः, हर्षश्च प्रद्वेषश्च हर्षप्रद्वेषं तदापन्ना रागद्वेषसमाकुला इतियावत्, त एवम्भूता अनार्याः सदाचारं साधुं क्रीडया प्रद्वेषेण वा क्रूरकर्मकारित्वात् लूषयन्ति कदर्थयन्ति दण्डादिभिर्वाग्भिर्वेति // 14 // 178 // एतदेव दर्शयितुमाह अप्पेगे पलियतसिं, चारि चोरेत्ति सुव्वयं / बंधति भिक्खुयं बाला, कसायवयणेहि य॥सूत्रम् 15 // // 179 // ) तत्थ दंडेण संवीते, मुट्ठिणा अदु फलेण वा / नातीणं सरती बाले, इत्थी वा कुद्धगामिणी॥सूत्रम् 16 // // 180 // ) एते भो! कसिणा फासा, फरुसा दुरहियासया। हत्थी वा सरसंवित्ता, कीवा वस गया गिहं / / सूत्रम् 17 // ( // 181 // ) तिबेमि // इति तृतीयाध्ययनस्य प्रथमोद्देशकः समाप्तः।। ७०यारे (मु०)। 0प्ताकेशानां (मु०)। 0 येषां परस्परविरोधः चू०। पलियते सिं चारो चोरो त्ति (मु०)। खीलो दंडपहारो वा। 7 चवेडा। // 151 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy