SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 150 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, प्रथमोद्देशकः सूत्रम् 11-13 (175-177) परिषहानां दुःसहता अशोभना बीभत्सा दुष्टा वा प्राणिनामसमाधिमुत्पादयन्तीति॥१०॥१७४ ॥साम्प्रतमेतद्भाषकाणां विपाकदर्शनायाह एवं विप्पडिवन्नेगे, अप्पणा उ अजाणया। तमाओ ते तमंजंति, मंदा मोहेण पाउडा // सूत्रम् 11 // ( // 175 // ) पुट्ठो यदंसमसएहिं, तणफासमचाइया / न मे दिट्टे परे लोए, जइ परं मरणं सिया।।सूत्रम् 12 / / ( // 176 // ) एवं अनन्तरोक्तनीत्या एके अपुण्यकर्माणो विप्रतिपन्नाः साधुसन्मार्गद्वेषिणः आत्मना स्वयमज्ञाः, तुशब्दादन्येषांच विवेकिनां वचनमकुर्वाणा: सन्तस्ते तमसः अज्ञानरूपादुत्कृष्टतमं तमो यान्ति गच्छन्ति, यदिवा- अधस्तादप्यधस्तनीं गतिं गच्छन्ति, यतो मन्दा ज्ञानावरणीयेनावष्टब्धास्तथा मोहेन मिथ्यादर्शनरूपेण प्रावृता आच्छादिताः सन्तः खिड्गप्रायाः साधुविद्वेषितया 0 कुमार्गगा भवन्ति, तथा चोक्तं - एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् / एतद् द्वयं भुवि न यस्य स . तत्त्वतोऽन्धस्तस्यापि (?) मार्गचलने खलु कोऽपराधः?॥१॥॥११॥१७५ // दंशमशकादिपरौं षहमधिकृत्याह-क्वचित्सिन्धुताम्रलिप्तिकोङ्कणादिके देशे अधिका दंशमशका भवन्ति तत्र च कदाचित्साधुः पर्यटस्तैः स्पृष्टश्च भक्षितस्तथा निष्किञ्चनत्वात् / तृणेषु शयानस्तत्स्पर्श सोढुमशक्नुवन् आर्त्तः सन् एवं कदाचिच्चिन्तयेत्, तद्यथा-परलोकार्थमेतद्दुष्करमनुष्ठानं क्रियमाणंघटते, नचासौ मया परलोकः प्रत्यक्षेणोपलब्धः, अप्रत्यक्षत्वाच्च, नाप्यनुमानादिनोपलभ्यत इति, अतो यदि परं ममानेन क्लेशाभिघातेन मरणं स्यात्, नान्यत्फलं किञ्चनेति // 12 // 176 // अपिच संतत्ता केसलोएणं, बंभचेरपराइया / तत्थ मंदा विसीयंति, मच्छा विट्ठा व केयणे ।सूत्रम् 13 // ( // 177 // ) O०त्कृष्टं तमो (मु०)। ००स्तस्यापमार्ग० (मु०)। ००शकपरी० (मु०)। लिप्तको (मु०)। ७०त्वात् (मु०)10 भितापेन (मु०)। 0 कडवल्लसंठिया मच्छा पाणीए पडिनियत्ते ओयारिजंति खुणी एमादी। // 150 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy