SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 158 // हत्थऽस्सरहजाणेहि, विहारगमणेहि य / भुंज भोगे इमे सग्घे, महरिसी! पूजयामुतं ॥सूत्रम् 16 / / ( // 197 // ) श्रुतस्कन्धः 1 राजानः चक्रवर्त्यादयो राजामात्याश्च मन्त्रीपुरोहितप्रभृतयः तथा ब्राह्मणा अथवा क्षत्रिया इक्ष्वाकुवंशजप्रभृतयः, एते सर्वेऽपि तृतीयमध्ययनं उपसर्गपरिज्ञा, भोगैः शब्दादिभिर्विषयैः निमन्त्रयन्ति भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति, कं ?- भिक्षुकं साधुजीविणमि ति साध्वाचारेण | द्वितीयोद्देशकः जीवितं शीलमस्येति (साधुजीवीतं) साधुजीविनमिति, यथा ब्रह्मदत्तचक्रवर्तिना नानाविधैर्भोगैश्चित्रसाधुरुपनिमन्त्रित इति / सूत्रम् 15-18 (196-199) एवमन्येऽपि केनचित्सम्बन्धेन व्यवस्थिता यौवनरूपादिगुणोपेतं साधुंविषयोद्देशेनोपनिमन्त्रयेयुरिति // 15 // 196 // एतदेव राजादिदर्शयितुमाह- हस्त्यश्वरथयानैस्तथा विहारगमनैः विहरणं क्रीडनं विहारस्तेन गमनानि विहारगमनानि- उद्यानादौ क्रीडया नोपसर्गाः गमनानीत्यर्थः चशब्दादन्यैश्चेन्द्रियानुकूलैर्विषयैरुपनिमन्त्रयेयुः, तद्यथा- भुक्ष्व भोगान् शब्दादिविषयान् इमान् अस्माभिढौकितान् प्रत्यक्षासन्नान् श्लाघ्यान्प्रशस्तान् अनिन्द्यान् महर्षे साधो! वयं विषयोपकरणढौकनेन त्वां भवन्तं पूजयामः सत्कारयाम इति // 16 // 197 // किञ्चान्यत् वत्थगंधमलंकार, इत्थीओ सयणाणि य। जाहिमाई भोगाई, आउसो! पूजयामुतं॥सूत्रम् 17 // ( // 198 // ) जो तुमे नियमो चिण्णो, भिक्खुभावंमि सुव्वया! / अगारमावसंतस्स, सव्वो संविज्जए तहा। सूत्रम् 18 // ( // 199 // ) वस्त्रं चीनांशुकादि गन्धाः कोष्ठपुटपाकादयः, वस्त्राणि च गन्धाश्च वस्त्रगन्धमिति समाहारद्वन्द्वः तथा अलङ्कारं कटककेयूरादिकं तथा स्त्रियः प्रत्यग्रयौवनाः शयनानि च पर्यङ्कतूलीप्रत्यच्छदपटोपधानयुक्तानि, इमान् भोगानिन्द्रियमनोऽनु // 158 // कूलानस्माभिढौंकितान् भुक्ष्व तदुपभोगेन सफलीकुरु, हे आयुष्मन्! भवन्तं पूजयामः सत्कारयाम इति // 17 // 198 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy