SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 157 // समुद्रा इवाप्रतिष्ठितभूमितलत्वात् ते अतारिम त्ति दुस्तराः, एवमेतेऽपि सङ्गा अल्पसत्त्वैर्दुःखेनातिलवयन्ते, यत्र च येषु सङ्गेषु श्रुतस्कन्धः१ क्लीबा असमर्था : क्लिश्यन्ति क्लेशमनुभवन्ति, संसारान्तर्वर्तिनो भवन्तीत्यर्थः, किंभूताः?- ज्ञातिसङ्गैः पुत्रादिसम्बन्धैः तृतीयमध्ययनं उपसर्गपरिज्ञा, मूर्च्छिता गृद्धा अध्युपपन्ना सन्तो, न पर्यालोचयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्तमिति // 12 // 193 // अपिच द्वितीयोद्देशकः तंच भिक्खूपरिन्नाय, सव्वे संगा महासवा / जीवियं नावकंखिज्जा, सोच्चा धम्ममणुत्तरं // सत्रम् 13 // ( // 194 / ) सूत्रम् 13-14 अहिमे संति आवट्टा, कासवेणं पवेइया। बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं / / सूत्रम् 14 // ( // 195 // ) (194-195) ज्ञातिसङ्गोपतं च ज्ञातिसङ्गं संसारैकहेतुं भिक्षु परिज्ञया (ज्ञात्वा) प्रत्याख्यानपरिज्ञया परिहरेत् / किमिति?, यतः सर्वेऽपि ये केचन सर्गाः सङ्गास्ते महाश्रवा महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते। ततोऽनुकूलैरुपसर्गरुपस्थितैरसंयमजीवितं- गृहावासपाशंनाभिकाङ्केत् / सूत्रम् 15 नाभिलषेत्, प्रतिकूलैश्चोपसर्गः सद्भिर्जीविताभिलाषीन भवेद, असमञ्जसकारित्वेन भवजीवितं नाभिकाङ्केत् / किं कृत्वा? राजादिश्रुत्वा निशम्यावगम्य, कं?- धर्मं श्रुतचारित्राख्यम्, नास्योत्तरोऽस्तीत्यनुत्तरं-प्रधानं मौनीन्द्रमित्यर्थः॥१३॥१९४॥ अन्यच्चअथे त्यधिकारान्तरदर्शनार्थः, पाठान्तरं वा अहो इति, तच्च विस्मये, इमे इति एते प्रत्यक्षासन्नाः सर्वजनविदितत्वात् सन्ति / विद्यन्ते वक्ष्यमाणा आवर्तयन्ति-प्राणिनं भ्रामयन्तीत्यावर्ताः, तत्र द्रव्यावर्ता नद्यादेः भावावर्तास्तूत्कटमोहोदयापादितविषयाभिलाषसंपादकसंपत्प्रार्थनाविशेषाः, एते चावर्ताः काश्यपेन श्रीमन्महावीरवर्द्धमानस्वामिना उत्पन्नदिव्यज्ञानेन आ(प्र)वेदिताः कथिताः प्रतिपादिताः यत्र येषु सत्सुबुद्धा अवगततत्त्वा आवर्तविपाकवेदिनस्तेभ्यः अपसर्पन्ति अप्रमत्ततया तद्दूरगामिनो // 157 // भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति- आसक्तिं कुर्वन्तीति // 14 // 195 // तानेवावर्तान् दर्शयितुमाह रायाणोरायऽमच्चा य, माहणा अदुव खत्तिया। निमंतयंति भोगेहिं, भिक्खूयं साहुजीविणं ॥सूत्रम् 15 // ( // 196 // ) नोपसर्गाः
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy