SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 156 // णमिति वाक्यालङ्कारे इत्येवं पूर्वोक्तया नीत्या मातापित्रादयः कारुणिकैर्वचोभिः करुणामुत्पादयन्तः स्वयंवा दैन्यमुपस्थिताः / श्रुतस्कन्धः 1 तं प्रव्रजितं प्रव्रजन्तं वा सुसेहंति त्ति सुष्ठ शिक्षयन्ति व्युद्वाहयन्ति, स चापरिणतधर्माऽल्पसत्त्वो गुरुकर्मा ज्ञातिसङ्गैर्विबद्धो तृतीयमध्ययन उपसर्गपरिज्ञा, मातापितृपुत्रकलत्रादिमोहितः ततः अगारं गृहं प्रति धावति- प्रव्रज्यां परित्यज्य गृहपाशमनुबध्नातीति // 9 // 19 // किञ्चान्यत्- यथा वृक्षं वने अटव्यां जातं उत्पन्नं मालुया वल्ली प्रतिबध्नाति वेष्टयत्येवं णं इति वाक्यालङ्कारे ज्ञातयः स्वजनाः सूत्रम् 11-12 (192-193) तं' यतिं असमाधिना प्रतिबध्नन्ति, तत् तत्कुर्वते येनास्यासमाधिरुत्पद्यत इति, तथा चोक्तं- अमित्तो मित्तवेसेणं, कंठे घेत्तूण ज्ञातिसङ्गोपरोयइ / मा मित्ता! सोग्गई जाहि, दोवि गच्छामु दुग्गई॥१॥॥१०॥१९१॥ अपिच सर्गाः विबद्धो नातिसंगेहि, हत्थीवावी नवग्गहे / पिट्ठतो परिसप्पंति, सुयगोव्व अदूरए॥सूत्रम् 11 // ( // 192 // ) - एते संगा मसाणं, पाताला व अतारिमा / कीवा जत्थ य किस्संति, नाइसंगेहिं मुच्छिया।सूत्रम् 12 // // 193 // ) विविधं बद्धः- परवशीकृतः विबद्धो ज्ञातिसङ्गैः- मातापित्रादिसम्बन्धैः, तेच तस्य तस्मिन्नवसरे सर्वमनुकूलमनुतिष्ठन्तो धृतिमुत्पादयन्ति, हस्तीवापि नवग्रहे अभिनवग्रहणे, (यथा स) धृत्युत्पादनार्थमिक्षुशकलादिभिरुपचर्यते, एवमसावपि सर्वानुकूलैरुपायैरुपचर्यते, दृष्टान्तान्तरमाह- यथाऽभिनवप्रसूता गौर्निजस्तनन्धयस्य अदूरगासमीपवर्तिनी सती पृष्ठतः परिसर्पति, एवं तेऽपि निजा उत्प्रव्रजितं पुनर्जातमिव मन्यमानाः पृष्ठतोऽनुसर्पन्ति- तन्मार्गानुयायिनो भवन्तीत्यर्थः॥११॥१९२॥ सङ्गदोषदर्शनायाह- एते पूर्वोक्ताः सज्यन्त इति सङ्गाः- मातृपित्रादिसम्बन्धाः कर्मोपादानहेतवः, मनुष्याणां पाताला इव O गृहवासमनु० (प्र०)। 0 ते तत्कु (मु०)। 0 अमित्रं मित्रवेषेण कण्ठे गृहीत्वा रोदिति। मा मित्र ! सुगतीर्याः द्वावपि गच्छावो दुर्गतिम् // 1 // 0 विबद्धा (प्र०)। 7 विबद्धे(?) इत्यादि, विविध बद्धा परवशीकृताः विबद्धाः (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy