SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ | श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 155 // अनुकूलो यामोगच्छामः / मा त्वं किमपि कर्म साम्प्रतं कृथाः, अपितु तव कर्मण्युपस्थिते वयं सहायका भविष्यामः- साहाय्यं करिष्यामः / श्रुतस्कन्धः 1 एकवारं तावद्गृहकर्मभिर्भग्नस्त्वं तात! पुनरपि द्वितीयं वारं पश्यामो द्रक्ष्यामो यदस्माभिः सहायैर्भवतो भविष्यतीत्यतो यामो तृतीयमध्ययनं उपसर्गपरिज्ञा, गच्छामः तावत् स्वकं गृहं कुर्वेतदस्मद्वचनमिति॥६॥१८७॥ किञ्च - द्वितीयोद्देशकः गंतुंताय! पुणो गच्छे, ण तेणासमणो सिया। अकामगं परिक्कम्मं, को ते वारेउमरिहति?॥सूत्रम् 7 // // 188 // ) सूत्रम् 7-10 (188-191) जंकिंचि अणगंतात!, तंपिसव्वं समीकतं / हिरण्णं ववहाराइ, तंपि दाहामु ते वयं ॥सूत्रम् 8 // // 189 // ) ___तात पुत्र! गत्वा गृहं स्वजनवर्गं दृष्ट्वा पुनरागन्ताऽसि, नच तेन एतावता गृहगमनमात्रेण त्वमश्रमणो भविष्यसि, अकामगं ति पसर्गा: स्वजनोपसर्गाः अनिच्छं गृहव्यापारेच्छारहितं पराक्रमन्तं स्वाभिप्रेतानुष्ठानं कुर्वाणं कः त्वां भवन्तं वारयितुं निषेधयितुं अर्हति योग्यो भवति, यदिवा- 'अकामगं'ति वार्द्धकावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति कस्त्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति॥७॥१८८॥ अन्यच्च- तात पुत्र! यत्किमपि भवदीयमृणजातमासीत्तत्सर्वमस्माभिः सम्यग्विभज्य समीकृत समभागेन व्यवस्थापितम्, यदिवोत्कटं सत् समीकृतं-सुदेयत्वेन व्यवस्थापितम्, यच्च हिरण्यं द्रव्यजातं व्यवहारादावुपयुज्यते, आदिशब्दात् अन्येन वा प्रकारेण तवोपयोगं यास्यति तदपि वयं दास्यामः, निर्धनोऽहमिति मा कृथा भयमिति // 8 // १८९॥उपसंहारार्थमाह इच्चेवणं सुसेहंति, कालुणीयसमुट्ठिया। विबद्धो नाइसंगेहिं, ततोऽगारंपहावइ ।सूत्रम् 9 // // 190 // ) जहा रुक्खं वणे जायं, मालुया पडिबंधइ / एवणं पडिबंधंति, णातओ असमाहिणा / / सूत्रम् 10 // // 191 // ) 0 किमपि साम्प्रतं कर्म (मु०)। 0 उत्तारितं चू०। 0 निच्छन्तं गृह०(मु०)। 0 ०ऽयमिति (मु०)। // 155 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy