________________ श्रीसूत्रकृताङ्ग अनध्युपपन्नस्तमेवाहारंपौनःपुन्येनानभिलषमाणाः केवलं संयमयात्रापालनार्थमाहारयेत्, प्रायो विदितवेद्यस्यापि विशिष्टाहार- श्रुतस्कन्धः१ नियुक्तिसन्निधावभिलाषातिरेको जायत इत्यतोऽमूर्छितोऽनध्युपपन्न इति च प्रतिषेधद्वयमुक्तम्, उक्तं च- भुत्तभोगो पुरा जोऽवि , दशममध्ययनं श्रीशीला० समाधिः, वृत्तियुतम् गीयत्थोऽवि य भाविओ।संतेसाहारमाईसु, सोऽवि खिप्पं तु खुब्भइ ॥१|तथा संयमे धृतिर्यस्यासौधृतिमान्, तथा सबाह्याभ्यन्तरेण बतरण8 सूत्रम् 21-24 न्धः 1 ग्रन्थेन विमुक्तवद् विमुक्तः, तथा पूजनं वस्त्रपात्रादिना तेनार्थः पूजनार्थः स विद्यते यस्यासौ पूजनार्थी तदेवंभूतो न भवेत्, तथा (493-496) // 351 // पापाकर्ताश्लोकः- श्लाघा कीर्तिर्न तद्गामी न तदभिलाषुकः परिव्रजेदिति, कीर्त्यर्थी न काञ्चन क्रियां कुर्यादित्यर्थः॥ 23 // 495 // पचा॥ 2 // 8 मुनिः अध्ययनार्थमुपसंजिघृक्षुराह- गेहान्निःसृत्य निष्क्रम्य च प्रव्रजितोऽपि भूत्वा जीवितेऽपि निराकाङ्क्षी कायं शरीरं व्युत्सृज्य / निष्प्रतिकर्मतया चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत्, तथा न जीवितं नापि मरणमभिकाङ्केत् भिक्षुः साधुः वलयात् / संसारवलयात्कर्मबन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत्, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् // 24 // 496 // इति समाध्याख्यं दशममध्ययनं समाप्तम्॥ ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ दशममध्ययनं समाध्याख्यं समाप्तमिति / / // 351 // O भुक्तभोगः पुरा योऽपि गीतार्थोऽपि च भावितः। सत्स्वाहारदिषु सोऽपि क्षिप्रमेव क्षुभ्यति // 1 // ॐ ग्रन्थेन विमुक्तः (मु०)10 कीर्तिस्तद्वामी (मु०)।