________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 312 // श्रुतस्कन्ध:१ अष्टममध्ययन वीर्यम्, सूत्रम् 23-26 (433-436) शुद्धानुष्ठानम् तेसिंपि तवो ण सुद्धो, निक्खंताजे महाकुला। जन्ने वन्ने वियाणंति, न सिलोगं पवेजए। सूत्रम् 24 // // 434 // ) अप्पपिंडासि पाणासि, अप्पं भासेज सुव्वए।खंतेऽभिनिव्वुडे दंते, वीतिगिद्धी सदा जए।सूत्रम् 25 // // 435 // ) झाणजोगं समाहटु, कायं विउसेज सव्वसो। तितिक्खं परमंणच्चा, आमोक्खाए परिव्वएजासि // सूत्रम् 26 // ( // 436 // ) त्तिबेमि इति श्रीवीरियनाममट्ठममज्झयणंसमत्तं // ये केचन स्वयम्बुद्धास्तीर्थकराद्यास्तच्छिष्या वा बुद्धबोधिता गणधरादयो महाभाग महापूजाभाजो वीराः कर्मविदारणसहिष्णवो ज्ञानादिभिर्वा गुणैर्विराजन्त इति वीराः, तथा सम्यक्त्वदर्शिनः परमार्थतत्त्ववेदिनस्तेषां भगवतां यत्पराक्रान्तंतपोऽध्ययनयमनियमादावनुष्ठितं तच्छुद्धं- अवदातं निरुपरोधं सातगौरवशल्यकषायादिदोषाकलङ्कितं कर्मबन्धं प्रति अफलं भवति- तन्निरनुबन्धनिर्जरार्थमेव भवतीत्यर्थः, तथाहि- सम्यग्दृष्टीनां सर्वमपि संयमतपःप्रधानमनुष्ठानं भवति, संयमस्य / चानाश्रवरूपत्वात् तपसश्च निर्जराफलत्वादिति, तथा च पठ्यते- संयमे अणण्हयफले तवे वोदाणफले इति // 23 // 433 // किचान्यत्-महत्कुलं- इक्ष्वाकादिकं येषां ते महाकुला लोकविश्रुताः शौर्यादिभिर्गुणैर्विस्तीर्णयशसस्तेषामपिपूजासत्काराद्य-8 मुत्कीर्तनेन वा यत्तपस्तदशुद्धं भवति, यच्चक्रियमाणमपि तपो नैवान्येदानश्राद्धादयो जानन्ति तत्तथाभूतमात्मार्थिना विधेयम्, अतो नैवात्मश्लाघां प्रवेदयेत् प्रकाशयेत्, तद्यथा- अहमुत्तमकुलीन इभ्यो वाऽऽसं साम्प्रतं पुनस्तपोनिष्टप्तदेह इति, एवं स्वयमाविष्करणेन न स्वकीयमनुष्ठानं फल्गुतामापादयेदिति ॥२४॥४३४॥अपिच-अल्पं-स्तोकं पिण्डमशितुंशीलमस्यासावल्प 8 पिण्डाशी यत्किञ्चनाशीति भावः, एवं पानेऽप्यायोज्यम्, तथा चागमः- हे जंवतं व आसीय जत्थ व तत्थ व सुहोवगयनिद्दो। (r) महानागाः प्र० / (r) संयमोऽनाश्रवफलः तपो व्यवदानफलमिति / ॐ यद्वा तद्वा अशित्वा यत्र तत्र वा सुखोपगतनिद्रः। // 312 //