SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं / जेण व तेण व संतुट्ठ वीर! मुणिओऽसि ते अप्पा॥१॥तथा अट्ठकुक्कुडिअंडगमेत्तप्पमाणे कवले आहारेमाणे अप्पाहारे दुवालसकवलेहिं / / श्रुतस्कन्धः१ नियुक्तिअवड्ढोमोयरिया सोलसहिं दुभागपत्ते चउवीसं ओमोदरिया तीसं पमाणपत्ते बत्तीसं कवला संपुण्णाहारे इति, अत एकैककवल अष्टममध्ययनं श्रीशीला वीर्यम्, वृत्तियुतम् हान्यादिनोनोदरता विधेया, एवं पाने उपकरणे चोनोदरतां विदध्यादिति, तथा चोक्तं-थोवा हारो थोवभणिओ अ जो होइ सूत्रम् 23-26 श्रुतस्कन्धः१ थोवनिद्दो आथोवोवहिउवकरणो तस्स हु देवावि पणमंति॥१॥तथा सुव्रतःसाधुः अल्पंपरिमितं हितंच भाषेत, सर्वदा विकथारहितो (433-436) // 313 // शुद्धानुष्ठानम् भवेदित्यर्थः, भावावमौदर्यमधिकृत्याह- भावतः क्रोधाद्युपशमात् क्षान्तः क्षान्तिप्रधानः तथा अभिनिर्वृत्तो लोभादिजयानिरातुरः, तथा इन्द्रियनोइन्द्रियदमनात् दान्तो जितेन्द्रियः, तथा चोक्तं- कषाया यस्य नोच्छिन्ना, यस्य नात्मवशं मनः / इन्द्रियाणि / न गुप्तानि, प्रव्रज्या तस्य जीवनम् // 1 // एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिः- आशंसादोषरहितः सदा सर्वकालं. संयमानुष्ठाने यतेत यत्नं कुर्यादिति // 25 // 435 // अपिच-'झाणजोगं' इत्यादि, ध्यानं-चित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशिष्टमनोवाक्कायव्यापारस्तं ध्यानयोगं 'समाहृत्य' सम्यगुपादाय 'कार्य' देहमकुशलयोगप्रवृत्तं 'व्युत्सृजेत्' | परित्यजेत् सर्वशः सर्वेणापि प्रकारेण, हस्तपादादिकमपि परपीडाकारिन व्यापारयेत्, तथा 'तितिक्षा' क्षान्तिंपरीषहोपसर्गसहनरूपां परमां' प्रधानां ज्ञात्वा 'आमोक्षाय' अशेषकर्मक्षयं यावत् 'परिव्रजेरि' ति संयमानुष्ठानं कुर्यास्त्वमिति / इतिः परिसमाप्त्यर्थे / ब्रवीमीति पूर्ववत् // 26 // 436 // समाप्तं चाष्टमं वीर्याख्यमध्ययनमिति॥ येन तेन वा सन्तुष्टः (असि) हे वीर! त्वयात्मा ज्ञातोऽस्ति॥१॥ अष्टकुक्कट्यण्डकप्रमाणान्कवलानाहारयन्नल्पाहारो द्वादशकवलैरपार्धावमोदरिका षोडशभिर्द्रिभागा // 313 // प्राप्ता चतुर्विंशत्या अवमोदरिका त्रिंशता कवलैः प्रमाणप्राप्तः द्वात्रिंशत्कवलाः सम्पूर्णाहार इति / / 0 स्तोकाहारः स्तोकभणितः स्तोकनिद्रश्च यो भवति / स्तोकोपधिकोपकरणस्तस्मै च देवा अपि प्रणमन्ति // 1 // 0 नोत्सन्ना (प्र०)10 सर्वतः (मु०)।* अद्धोमो (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy