SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 451 // ग्रन्थः , गुणा सर्वकालम्, अनेन तु कालमधिकृत्य विरतिरभिहिता, यतः परिव्रजेत्- परिसमन्ताद्वजेत् संयमानुष्ठायी भवेत्, भावप्राणाति- | श्रुतस्कन्ध:१ पातविरतिं दर्शयति- स्थावरजङ्गमेषु प्राणिषु तदपकारे उपकारे वा मनागपि मनसा प्रद्वेषं न गच्छेद् आस्तां तावद्दुर्वचनदण्ड चतुर्दश | मध्ययन प्रहारादिकम्, तेष्वपकारिष्वपि मनसाऽपि न मङ्गलं चिन्तयेद्, अविकम्पमानः संयमादचलन सदाचारमनुपालयेदिति, तदेवं योगत्रिककरणत्रिकेण द्रव्यक्षेत्रकालभावरूपांप्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद्, एवं शेषाण्यपि महाव्रतान्यु- | सूत्रम् 13-16 (592-595) त्तरगुणांश्च ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति // 14 // 593 ॥गुरोरन्तिके वसतो विनयमाह-सूत्रमर्थं तदुभयं निर्गन्थानां वा विशिष्टेन- प्रष्टव्यकालेनाचार्यादेरवसरंज्ञात्वा प्रजायन्त इति प्रजा- जन्तवस्तासुप्रजासु-जन्तुविषये चतुर्दशभूतग्रामसम्बद्धं कञ्चिदाचार्यादिकं सम्यगितं-सदाचारानुष्ठायिनं सम्यक् वा समन्ताद्वा जन्तुगतं पृच्छेदिति / स च तेन पृष्ट आचार्यादिराचक्षाणः शुश्रूषयितव्यो भवति, यदाचक्षाणस्तद्दर्शयति-मुक्तिगमनयोग्यो भव्यो द्रव्यं रागद्वेषविरहाद्वा द्रव्यं तस्य द्रव्यस्य- वीतरागस्य तीर्थकरस्य वा वृत्तं- अनुष्ठानं संयमं ज्ञानं वा तत्प्रणीतमागमं वा सम्यगाचक्षाणः सपर्ययाऽयं माननीयो भवति / कथमित्याहतद् आचार्यादिना कथितं श्रोत्रे-कर्णे कर्तुंशीलमस्य श्रोत्रकारी- यथोपदेशकारी आज्ञाविधायी सन् पृथक् पृथगुपन्यस्तमादरेण हृदये प्रवेशयेत् - चेतसि व्यवस्थापयेत्, व्यवस्थापनीयं दर्शयति-संख्याय सम्यक् ज्ञात्वा इम मिति वक्ष्यमाणं केवलिन इदं / कैवलिकं- केवलिना कथितं समाधिं- सन्मार्गं सम्यग्ज्ञानादिकं मोक्षमार्गमाचार्यादिना कथितं यथोपदेशं प्रवर्तकः पृथग्विविक्तं हृदये पृथग्व्यवस्थापयेदिति // 15 // 594 // किंचान्यत्- अस्मिन् गुरुकुलवासे निवसता यच्छ्रुतं श्रुत्वा च सम्यक् ®तदपकारेऽनपकारे वा (प्र०)। शत्रोरुपकारे बाह्ये वा दुरायतिके स्वस्य, अन्यथोपकारे द्वेषासंभवात्। 0 संयमादविचलन् (प्र०)। 0 सदाज्ञा० (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy