________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 265 // 15 // 366 // किञ्चान्यत्-नास्योत्तरः- प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्मं उत् प्राबल्येन ईरयित्वा कथयित्वा श्रुतस्कन्धः१ प्रकाश्य अनुत्तरं प्रधानं ध्यानवरं ध्यानश्रेष्ठं ध्यायति, तथाहि- उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्मं काययोगं निरुन्धन् / षष्ठमध्ययन श्रीमहावीरशुक्लध्यानस्य तृतीयं भेदंसूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थं शुक्लध्यानभेदं व्युपरतक्रियमनिवृत्याख्यं ध्यायति, @ स्तुत्य, एतदेव दर्शयति- सुष्ठ शुक्लवत्शुक्लं ध्यानं तथा अपगतं गण्डं- अपद्रव्यं यस्य तदपगण्डं निर्दोषार्जुनसुवर्णवत् शुक्लं यदिवा- सूत्रम् 17-18 (368-369) अपगण्डं- उदकफेनं तत्तुल्यमिति भावः। तथा शङ्खन्दुवदेकान्तावदातं- शुभ्रं शुक्लं-शुक्लध्यानोत्तरं भेदद्वयं ध्यायतीति॥ 8 वीरगुणादिः 16 // 367 // अपिच वीरस्तुत्यादिः अणुत्तरगंपरमं महेसी, असेसकम्मंस विसोहइत्ता। सिद्धिं गतिं साइमणंतपत्ते, नाणेणसीलेण यदसणेण॥सूत्रम् 17 // // 368 // ) रुक्खेसुणातेजह सामली वा, जस्सिंरतिं वेययती सुवन्ना।वणेसुवशा णंदणमाहुसेढे, नाणेण सीलेण य भूतिपन्ने। सूत्रम् 18 // ( // 369 // ) तथाऽसौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थभेदानन्तरं साद्यपर्यवसानां सिद्धिगतिं पञ्चमी प्राप्तः, सिद्धिगतिमेव विशिनष्टि- अनुत्तराचासौसर्वोत्तमत्वादग्याच लोकाग्रव्यवस्थितत्वादनुत्तराग्र्या तां परमांप्रधानां महर्षिः असावत्यन्तोग्रतपोविशेषनिष्टप्तदेहत्वाद् अशेषं कर्म-ज्ञानावरणादिकं विशोध्य अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्धिगतिं प्राप्त इति मीलनीयम् // 17 // 368 // पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह- वृक्षेषु मध्ये यथा ज्ञातः प्रसिद्धो देवकुरु // 265 // व्यवस्थितः शाल्मलीवृक्षः, सच भवनपतिक्रीडास्थानम्, यत्रव्यवस्थिता अन्यतश्चागत्य सुपर्णाभवनपतिविशेषा रतिरमणक्रीडां (c) निवृत्ताख्यं (मु०)। 0 गते (मु०)।