________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 36 // भेदो भवति, एवं उक्तरीत्याँ भो इति परामन्त्रणे, कृत्स्नोऽपि लोकः- चेतनाचेतनरूप एको विद्वान् वर्तते, इदमत्र हृदयं- एक श्रुतस्कन्धः१ एव ह्यात्मा विद्वान् ज्ञानपिण्डः पृथिव्यादिभूताद्याकारतया नाना दृश्यते, न च तस्यात्मन एतावताऽऽत्मतत्त्वभेदो भवति, तथा प्रथममध्ययनं समयः, चोक्तं- एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्॥१॥तथा 'पुरुष एवेदं निं सर्वं यद्भूतं प्रथमोद्देशकः यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति, यदेजति यन्नेजति यद्दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्य बाह्यतः सूत्रम् 10 एकोऽपि इत्यात्माद्वैतवादः॥ 9 // अस्योत्तरदानायाह नानाविधः एवमेगेत्ति जप्पंति, मंदा आरंभणिस्सिआ। एगे किच्चा सयं पावं, तिव्वं दुक्खं नियच्छइ / / सूत्रम् 10 // एव मिति अनन्तरोक्तात्माद्वैतवादोपप्रदर्शनं एके केचन पुरुषकारणवादिनो जल्पन्ति प्रतिपादयन्ति, किंभूतास्ते इत्याहमन्दा जडाः सम्यक्परिज्ञानविकलाः, मन्दत्वं च तेषां युक्तिविकलात्माऽद्वैतपक्षसमाश्रयणात्, तथाहि- यद्येक एवात्मा / स्यान्नात्मबहुत्वं ततो ये सत्त्वाः- प्राणिनः कृषीवलादयः ‘एके' केचन आरम्भे- प्राण्युपमर्दनकारिणि व्यापारे नि:श्रिताआसक्ताः सम्बद्धा अध्युपपन्नास्ते च संरम्भसमारम्भारम्भैः कृत्वा उपादाय स्वयं आत्मना पापं अशुभप्रकृतिरूपमसातोदयफलं तीव्रदुःखं तदनुभवस्थानं वा नरकादिकं नियच्छतीति, आर्षत्वाद्बहुवचनार्थे एकवचनमकारि, ततश्चायमर्थो-निश्चयेन यच्छन्त्यवश्यंतयाँ प्राप्नुवन्ति त एवारम्भासक्ता नान्य इति, एतन्न स्याद्, अपि त्वेकेनापि अशुभे कर्मणि कृते सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसंबन्धः स्याद्, एकत्वादात्मन इति, न चैतदेवं दृश्यते, तथाहि- य एव कश्चिदसमञ्जसकारी स एव लोके तदनुरूपा विडम्बनाः समनुभवन्नुपलभ्यते नान्य इति, तथा सर्वगतत्वे आत्मनो बन्धमोक्षाद्यभावस्तथा प्रतिपाद्यप्रतिपादक 0 उक्तनीत्या (प्र०)। (r) तया गच्छन्ति-प्राप्नु० (मु०)। // 36 //