SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 417 // अदुष्यमाणोऽमनोज्ञेषु द्वेषमकुर्वन् , इदमुक्तं भवति-शब्दादिष्विन्द्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्यामनपदिश्यमानो जीवित श्रुतस्कन्धः१ असंयमजीवितं नाभिकाङ्केत्, नापि परीषहोपसगैरभिद्रुतो मरणमभिकाङ्केत, यदिवा जीवितमरणयोरनभिलाषी संयममनु- द्वादश मध्ययन पालयेदिति / तथा मोक्षार्थिनाऽऽदीयते गृह्यत इत्यादानं-संयमस्तेन तस्मिन्वा सति गुप्तो, यदिवा-मिथ्यात्वादिनाऽऽदीयते। समवसरणम्, इत्यादानं- अष्टप्रकारं कर्म तस्मिन्नादातव्ये मनोवाक्कायैर्गुप्तः समितश्च, तथा भाववलयं- माया तया विमुक्तो मायामुक्तः।। सूत्रम् 21-22 इतिः परिसमाप्त्यर्थे / ब्रवीमीति पूर्ववत् / नयाः पूर्ववदेव ॥२२॥५५६॥समाप्तं समवसरणाख्यं द्वादशमध्ययनमिति॥ (555-556) | नैयायिक तत्वनिरास: // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ द्वादशमध्ययनं समवसरणाख्यं समाप्तमिति / /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy