SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 331 // श्रुतस्कन्धः१ नवममध्ययन धर्मः, सूत्रम् 33-36 (469-472) आरम्भकामवतांन दुःखमोक्षः अन्तिकेसमीपे सदासर्वकालं शिक्षेत अभ्यस्येदिति, अनेन हि शीलवता नित्यं गुरुकुलवास आसेवनीय इत्यावेदितं भवतीति॥ 32 // 468 // यदुक्तं बुद्धानामन्तिके शिक्षेत्तत्स्वरूपनिरूपणायाह सुस्सूसमाणो उवासेज्जा, सुप्पन्नं सुतवस्सियं / वीराजे अत्तपन्नेसी, धितिमन्ता जिइंदिया॥सूत्रम् 33 // ( // 469 // ) गिहे दीवमपासंता, पुरिसादाणिया नरा / ते वीरा बंधणुम्मुक्का, नावकंखंति जीवियं / / सूत्रम् 34 / / ( / / 470 // ) अगिद्धे सद्दफासेसु, आरंभेसु अणिस्सिए। सव्वं तं समयातीतं, जमेतं लवियं बहु / / सूत्रम् 35 / / ( / / 471 // ) अइमाणंच मायं च, तं परिण्णाय पंडिए।गारवाणि य सव्वाणि, णिव्वाणं संधए मुणि॥सूत्रम् 36 // ( // 472 // ) त्तिबेमि // इति श्रीधम्मनामनवममज्झयणं समत्तं // गुरोरादेशं प्रति श्रोतुमिच्छा शुश्रूषा गुर्वादेवैयावृत्त्यमित्यर्थः तां कुर्वाणो गुरुं उपासीत सेवेत, तस्यैव प्रधानगुणद्वयद्वारेण विशेषणमाह-सुष्ठ शोभना वा प्रज्ञाऽस्येति सुप्रज्ञः-स्वसमयपरसमयवेदी गीतार्थ इत्यर्थः, तथा सुष्ठ शोभनं वासबाह्याभ्यन्तरं तपोऽस्यास्तीति सुतपस्वी, तमेवम्भूतं ज्ञानिनं सम्यक्चारित्रवन्तं गुरुं परलोकार्थी सेवेत, तथा चोक्तं-नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य। धन्ना आवकहाए गुरुकुलवासंन मुंचंति॥१॥य एवं कुर्वन्ति तान् दर्शयति- यदिवा के ज्ञानिनस्तपस्विनो वेत्याह- वीराः कर्मविदारणसहिष्णवो धीरा वा परीषहोपसर्गाक्षोभ्याः, धिया- बुद्ध्या राजन्तीति वा धीरा ये केचनासन्नसिद्धिगमनाः, आप्तो-रागादिविप्रमुक्तस्तस्य प्रज्ञा-केवलज्ञानाख्या तामन्वेष्टुंशीलं येषांते आप्तप्रज्ञान्वेषिणःसर्वज्ञोक्तान्वेषिण इतियावत्, यदिवा- आत्मप्रज्ञान्वेषिण आत्मनः प्रज्ञा- ज्ञानमात्मप्रज्ञा तदन्वेषिणः आत्मज्ञत्वा(प्रज्ञा)न्वेषिण आत्मOज्ञानस्य भवती भागी स्थिरतरो दर्शने चारित्रे च। धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति॥१॥ / / 331 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy