SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 1 // 330 // ग्रामकुमारकास्तेषामियं ग्रामकुमारिका काऽसौ?- क्रीडा हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिका यदिवा वट्टकन्दुकादिका श्रुतस्कन्धः 1 तां मुनिन कुर्यात्, तथा वेला-मर्यादा तामतिक्रान्तमतिवेलं न हसेत्, मर्यादामतिक्रम्य 'मुनिः' साधुः ज्ञानावरणीयाद्यष्टविध- नवममध्ययन धर्म:, कर्मबन्धनभयान्न हसेत्, तथा चागमः- "जीवेणं भंते! हसमाणे (चा) उस्सूयमाणे वा कइ कम्मपगडीओ बंधइ?, गोयमा!, सत्तविहबंधए। सूत्रम् 29-32 वा अट्ठविहबंधए वा इत्यादि // 29 // 465 // किञ्च उराला उदाराः शोभना मनोज्ञा ये चक्रवादीनां शब्दादिषु विषयेषु / (465-468) आरम्भकामभोगा वस्त्राभरणगीतगन्धर्वयानवाहनादयस्तथा आज्ञैश्वर्यादयश्च एतेषूदारेषु दृष्टेषु श्रुतेषु वा नोत्सुकः स्यात्, पाठान्तरं कामवतांन वा न निश्रितोऽनिश्रित:- अप्रतिबद्धः स्यात्, यतमानश्च- संयमानुष्ठाने परि-समन्तान्मूलोत्तरगुणेषु उद्यमं कुर्वन् व्रजेत् संयमे दुःखमोक्षः गच्छेत् तथा चर्यायां भिक्षादिकायां अप्रमत्तः स्यात् नाहारादिषु रसगाऱ्या विदध्यादिति, तथा स्पृष्टश्च अभिद्रुतश्च परीषहोपसर्ग-2 स्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो विषहेत् सम्यक् सह्यादिति // 30 // 466 // परीषहोपसर्गाधिसहनमेवाधिकृत्याहहन्यमानो यष्टिमुष्टिलकुटादिभिरपि हतश्च न कुप्येत्न कोपवशगो भवेत्, तथा दुर्वचनानि उच्यमानः आक्रुश्यमानो निर्भय॑मानो न संज्वलेत् न प्रतीपं वदेत्, न मनागपि मनोऽन्यथात्वं विदध्यात्, किंतु सुमनाः सर्वं कोलाहलमकुर्वन्नधिसहेतेति // 31 // 467 // किञ्चान्यत्- लब्धान् प्राप्तानपि कामान् इच्छामदनरूपान् गन्धालङ्कारवस्त्रादिरूपान्वा वैरस्वामिवत् न प्रार्थयेत् / नानुमन्येत न गृह्णीयादित्यर्थः, यदिवा-यत्रकामावसायितया गमनादिलब्धिरूपान् कामांस्तपोविशेषलब्धानपिनोपजीव्यात्, नाप्यनागतान् ब्रह्मदत्तवत्प्रार्थयेद्, एवं च कुर्वतो भावविवेकः आख्यात आविर्भावितो भवति, तथा आर्याणि आर्याणां कर्तव्यानि अनार्यकर्तव्यपरिहारेण यदिवा आचर्याणि- मुमुक्षुणा यान्याचरणीयानि ज्ञानदर्शनचारित्राणि तानि बुद्धानां आचार्याणां 7 वट्टक-कन्दु० (प्र०)। 0 जीवो भदन्त! हसन् उत्सुकायमानो वा कतीः कर्मप्रकृतीर्बध्नाति, गौतम? सप्तविधबन्धको वाऽष्टविधबन्धको वा। // 330 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy