SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग कुशीलैः साध संसर्ग साङ्गत्यं भजेत सेवेत, तत्संसर्गे दोषोद्विभावयिषयाऽऽह- सुखरूपाः सातगौरवस्वभावाः तत्र तस्मिन् श्रुतस्कन्ध:१ नियुक्ति कुशीलसंसर्गे संयमोपघातकारिण उपसर्गाः प्रादुष्पन्ति, तथाहि- ते कुशीला वक्तारो भवन्ति- कः किल प्रासुकोदकेन नवममध्ययनं श्रीशीला० धर्म:, वृत्तियुतम् हस्तपाददन्तादिके प्रक्षाल्यमाने दोषः स्यात्?, तथा नाशरीरो धर्मो भवति इत्यतो येन केनचित्प्रकारेणाधाकर्मसन्निध्यादिना सूत्रम् 29-32 श्रुतस्कन्धः१ तथा उपानच्छत्रादिना च शरीरं धर्माधारं वर्तयेत्, उक्तं च-अप्पेण बहुमेसेज्जा, एयं पंडियलक्खणंइति, तथा- शरीरं धर्मसंयुक्तं, (465-468) // 329 // रक्षणीयं प्रयत्नतः। शरीरात् स्रवते धर्मः, पर्वतात्सलिलं यथा ॥१॥तथा साम्प्रतमल्पानि संहननानि अल्पधृतयश्च संयमे जन्तव आरम्भ कामवतांन इत्येवमादि कुशीलोक्तं श्रुत्वा अल्पसत्त्वास्तत्रानुषजन्तीति एतद् विद्वान् विवेकी प्रतिबुध्येत जानीयात् बुद्धा चापायरूपं कुशीलसंसर्ग परिहरेदिति // 28 // 464 // किञ्चान्यत् नन्नत्थ अंतराएणं, परगेहे ण णिसीयए। गामकुमारियं किडं, नातिवेलं हसे मुणी // सूत्रम् 29 / / ( // 465 // ) अणुस्सुओउरालेसु, जयमाणो परिव्वए। चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए। सूत्रम् 30 / / ( // 466 // ) हम्ममाणोण कुप्पेज, वुच्चमाणो न संजले ।सुमणे अहियासिज्जा, ण य कोलाहलं करे॥सूत्रम् 31 // ( // 467 // ) लद्धे कामे ण पत्थेजा, विवेगे एवमाहिए। आयरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया।।सूत्रम् 32 // ( // 468 // ) तत्र साधुर्भिक्षादिनिमित्तंग्रामादौ प्रविष्टः सन् परो- गृहस्थस्तस्य गृहं परगृहंतत्र न निषीदेत् नोपविशेत् उत्सर्गतः, अस्यापवाद दर्शयति- नान्यत्र अन्तरायेणे ति अन्तरायः शक्त्यभावः, स च जरसा रोगातङ्काभ्यां स्यात्, तस्मिंश्चान्तराये सत्युपविशेत् / यदिवा- उपशमलब्धिमान् कश्चित्सुसहायो गुर्वनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि, तथा ग्रामे कुमारका तत्संसर्गदोषो (मु०)। ॐ अल्पेन बहु एषयेत् एतत् पण्डितलक्षणम्। 0 पापं (प्र०) 10 षजन्तीति विद्वान् (मु०)10 एसमाहिए (प्र०)। // 329 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy