________________ // 328 // आरम्भ श्रीसूत्रकृताङ्गवचनमुदाहरेत्, तदुक्तं- पुब्बिंबुद्धीएँ पेहिता, पच्छा वक्कमुदाहरे इत्यादि।॥ 25 // 461 // अपिच- सत्या असत्या सत्यामृषा श्रुतस्कन्धः१ नियुक्तिअसत्यामृषेत्येवंरूपासु चतसृषु भाषासु मध्ये तत्रेयं सत्यामृषेत्येतदभिधाना तृतीया भाषा, सा च किञ्चित् सत्यं किञ्चिन्मृषा नवममध्ययनं श्रीशीला० धर्मः, वृत्तियुतम् इत्येवंरूपा, तद्यथा- दश दारका अस्मिन्नगरे जातामृता वा, तदत्र न्यूनाधिकसम्भवे सति सङ्ख्याया व्यभिचारात्सत्यामृषा सूत्रम् 25-28 श्रुतस्कन्धः१ त्वमिति, यां चैवंरूपां भाषामुदित्वा अनु- पश्चाद्भाषणाजन्मान्तरे वा तजनितेन दोषेण तप्यते पीड्यते क्लेशभाग्भवति, (461-464) यदिवा-अनुतप्यते किं ममैवम्भूतेन भाषितेनेत्येवं पश्चातापं विधत्ते, ततश्चेदमुक्तं भवति-मिश्रापिभाषा दोषाय किं पुनरसत्या कामवतांन द्वितीया भाषा समस्तार्थविसंवादिनी?, तथा प्रथमापि भाषा सत्या या प्राण्युपतापेन दोषानुषङ्गिणी सा न वाच्या, दुःखमोक्षः चतुर्थ्यप्यसत्यामृषा भाषा या बुधैरनाचीर्णा सा न वक्तव्येति, सत्याया अपि दोषानुषङ्गित्वमधिकृत्याह- यद्वचः छन्नं ति। 'क्षणु हिंसायां' हिंसाप्रधानम्, तद्यथा-वध्यतां चौरोऽयं लूयन्तां केदाराः दम्यन्तां गोरथका इत्यादि, यदिवा-'छन्न'न्ति / प्रच्छन्नं यल्लोकैरपि यत्नतः प्रच्छाद्यते तत्सत्यमपि न वक्तव्यमिति, एषाऽऽज्ञा अयमुपदेशो निर्ग्रन्थो- भगवांस्तस्येति // 26 // 462 // किञ्च- होलेत्येवं वादो होलावादः, तथा सखेत्येवं वादः सखिवादः, तथा गोत्रोद्घाटनेन वादो गोत्रवादो यथा काश्यपसगोत्रों वशिष्ठसगोत्रो वेति, इत्येवंरूपं वादंसाधु! वदेत्, तथा तुमं तुमं ति तिरस्कारप्रधानमेकवचनान्तं बहुवचनोच्चारणयोग्ये अमनोज्ञं मनः- प्रतिकूलरूपमन्यदप्येवम्भूतमपमानापादकं सर्वशः सर्वथा तत्साधूनां वक्तुं न वर्तत इति // 27 // B463 // यदाश्रित्योक्तं नियुक्तिकारेण तद्यथा-पासत्थोसण्णकुसील संथवोण किल वट्टए काउंतदिदमित्याह-कुत्सितंशीलमस्येति कुशीलः स च पार्श्वस्थादीनामन्यतमः न कुशीलोऽकुशीलः सदा सर्वकालं भिक्षणशीलो भिक्षुः कुशीलो न भवेत्, न चापि ®पूर्व बुझ्या प्रेक्षयित्वा पश्चाद् वाक्यमुदाहरेत्। 7 किञ्चिन्मृषा किञ्चित्सत्या (मु०)। 0 सगोत्रे वरिष्ठसगोत्रे (मु०)। // 328 //