SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 327 // श्रुतस्कन्ध:१ नवममध्ययनं धर्मः, सूत्रम् 25-28 (461-464) आरम्भकामवतांन दुःखमोक्षः निर्गतः सबाह्याभ्यन्तरो ग्रन्थो यस्मात्स निर्ग्रन्थो महावीर इति श्रीमद्वर्धमानस्वामी महांश्चासौ मुनिश्च महामुनिः अनन्तं ज्ञानं दर्शनं च यस्यासावनन्तज्ञानदर्शनी स भगवान् धर्मं चारित्रलक्षणं संसारोत्तारणसमर्थं तथा श्रुतं च जीवादिपदार्थसंसूचकं देशितवान् प्रकाशितवान् // 24 // 460 // किञ्चान्यत् भासमाणो न भासेज्जा, णेव वंफेज मम्मयं / मातिट्ठाणं विवज्जेज्जा, अणुवीय वियागरे॥सूत्रम् 25 / / ( // 461 // ) तत्थिमा तइया भासा, जंवदित्ताऽणुतप्पती / जं छन्नं तं न वत्तव्वं, एसा आणा णियंठिया।सूत्रम् 26 // ( // 462 // ) होलावायं सहीवायं, गोयावायं च नो वदे। तुम तुमंति अमणुन्नं, सव्वसो तंण वत्तए ।सूत्रम् 27 // ( // 463 // ) अकुसीले सया भिक्खू, णेव संसग्गियं भए। सुहरूवा तत्थुवस्सग्गा, पडिबुज्झेज ते विऊ॥ सूत्रम् 28 // ( // 464 // ) यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासम्बन्धमभाषक एव स्यात्, उक्तं च- वयणविहत्तीकुसलो वओगयं बहुविह वियाणतो। दिवसंपि भासमाणो साहू वयगुत्तयं पत्तो॥१॥यदिवा- यत्रान्यः कश्चिद्रत्नाधिको भाषमाणस्तत्रान्तर एव सश्रुतिकोऽहमित्येवमभिमानवान्न भाषेत, तथा मर्म गच्छतीति मर्मगं वचो न वफेज त्ति नाभिलषेत्, यद्वचनमुच्यमानं तथ्यमतथ्यं वा सद्यस्य कस्यचिन्मन:पीडामाधत्ते तद्विवेकीन भाषेतेति भावः, यदिवा मामकं ममीकारः पक्षपातस्तं भाषमाणोऽन्यदा वा न वंफेजति नाभिलषेत्, तथा मातृस्थानं मायाप्रधानं वचो विवर्जयेत्, इदमुक्तं भवति- परवञ्चनबुद्ध्या गूढाचारप्रधानो भाषमाणोऽभाषमाणो वा मातृस्थानं न कुर्यादिति, यदा तु वक्तुकामो भवति तदा नैतद्वचः परात्मनोरुभयोर्वा बाधकमित्येवं प्राग्विचिन्त्य ®वचनविभक्तिकुशलो वचोगतं बहुविधं विजानन्। दिवसमपि भाषमाणः साधुर्वचनगुप्तिसम्प्राप्तः / / 1 // 0 तहावि द० अ० नि०। 70 न्यदा वा (प्र०)। // 327 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy