SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 141 / / च अनुत्तरज्ञानंतदस्यास्तीत्यनुत्तरज्ञानी तथाऽनुत्तरदर्शी, सामान्यविशेषपरिच्छेदकावबोधस्वभाव इत्यर्थः, बौद्धमतनिरासद्वारेण ज्ञानाधारं जीवं दर्शयितुमाह- अनुत्तरज्ञानदर्शनधर इति कथञ्चिद्भिन्नज्ञानदर्शनाऽऽधार इत्यर्थः, अर्हन् सुरेन्द्रादिपूजा: ज्ञातपुत्रो वर्द्धमानस्वामी ऋषभस्वामी वा भगवान् ऐश्वर्यादिगुणयुक्तो विशाल्यां नगर्यां वर्द्धमानोऽस्माकमाख्यातवान्, ऋषभस्वामी वा विशालकुलोद्भवत्वाद्वैशालिकः, तथा चोक्तं- विशाला जननी यस्य, विशालं कुलमेव वा। विशालं प्रवचनं चास्य, तेन वैशालिको जिनः॥१॥एवमसौ जिन आख्यातेति / इतिशब्दः परिसमाप्त्यर्थो, ब्रवीमीति उक्तार्थो, नया : पूर्ववदिति // 22 // // 164 // इति तृतीयोद्देशकः समाप्तः तत्समाप्तौ च समाप्तं द्वितीयं वैतालीयमध्ययनम् // श्रुतस्कन्धः१ द्वितीयमध्ययन वैतालीयम्, तृतीयोद्देशकः सूत्रम् 21-22 (163-164) वेदनादिः ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ द्वितीयमध्ययनं वैतालीयाख्यं समाप्तमिति // // 141 // O०त्तरदर्शनी (प्र०)10०भाव इति बौद्ध (मु०)10 (वचनं) यस्य (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy