SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गतदर्थं वा संसारात्त्रायी- त्राणशीलो जन्तूनां न विदधीत, किमित्यन्यथा सूत्रं न कर्तव्यमित्याह- परहितैकरतः शास्ता तस्मिन् / श्रुतस्कन्धः१ | नियुक्ति शास्तरिया व्यवस्थिता भक्ति:- बहुमानस्तया तद्भक्त्या अनुविचिन्त्य-ममानेनोक्तेन न कदाचिदागमबाधास्यादित्येवं पर्यालोच्य चतुर्दश| श्रीशीला० मध्ययन वृत्तियुतम् वादंवदेत्, तथा यच्छ्रुतमाचार्यादिभ्यः सकाशात्तत्तथैव सम्यक्त्वाराधनामनुवर्तमानोऽन्येभ्य ऋणमोक्ष प्रतिपद्यमानः प्रतिपादयेत् ग्रन्थः , श्रुतस्कन्धः१ प्ररूपयेन सुखशीलतांमन्यमानो यथाकथंचित्तिष्ठेदिति ॥२६॥६०५॥अध्ययनोपसंहारार्थमाह-ससम्यग्दर्शनस्यालूषको सूत्रम् 25-27 // 460 // यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषक: शुद्धं-अवदातं यथावस्थितवस्तुप्ररूपणतोऽध्ययनूतश्चसूत्रं-प्रवचनं यस्यासौ (604-606) विभज्यवादः शुद्धसूत्रः, तथोपधानं- तपश्चरणं यद्यस्य सूत्रस्याभिहितमागमे तद्विद्यते यस्यासावुपधानवान्, तथा धर्मं च श्रुतचारित्राख्यं यः भाषास्वसम्यक् वेत्ति विन्दते वा- सम्यग् लभते तत्र तत्रे ति य आज्ञाग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकस्तु सम्यग्घेतुना यदिवा रूपादिः स्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीयः पर (समय)सिद्धश्च परस्मिन् अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव यथास्वं प्रतिपादयितव्यः, एतद्गुणसंपन्नश्च आदेयवाक्यो ग्राह्यवाक्यो भवति, तथा कुशलो निपुणः आगमप्रतिपादने सदनुष्ठाने च व्यक्तः परिस्फुटो नासमीक्ष्यकारी, यश्चैतदणसमन्वितः सोऽर्हति-योग्यो भवति तं सर्वज्ञोक्तं ज्ञानादिकं भावसमाधि भाषितुं प्रतिपादयितुम्, नापरः कश्चिदिति / इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्, गतोऽनुगमो, नयाः प्राग्वव्याख्येयाः॥२७॥ ६०६॥समाप्तं चतुर्दशं ग्रन्थाख्यमध्ययनमिति // ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ चतुर्दशमध्ययनं ग्रन्थाख्यं समाप्तमिति // ७०स्थितवस्तुप्ररू० (प्र०)। (c) धर्मं श्रुत० (मु०)। 0 दिकं वा भाव० (मु०)। // 460 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy