________________ श्रुतस्कन्धः१ पञ्चदशमध्ययन आदानीयम्, सूत्रम् 9-12 (615-618) आवरणक्षयात् सर्वज्ञः धर्माराधक: // 470 / / श्रीसूत्रकृताङ्गस्त्रिय एव मूलम् / अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः॥२॥इत्येवंतत्स्वरूपं परिज्ञाय तज्जयं विधत्ते, नैताभिर्जीयत नियुक्ति इति स्थितम् / अथ किं पुनः कारणं स्त्रीप्रसङ्गाश्रवद्वारेण शेषाश्रवद्वारोपलक्षणं क्रियते न प्राणातिपातादिनेति?,अत्रोच्यते, श्रीशीला० वृत्तियुतम् केषाश्चिद्दर्शनिनामङ्गनोपभोग आश्रवद्वारमेव न भवति, तथा चोचुः- न मांसभक्षणे दोषो, न मद्ये न च मैथुने / प्रवृत्तिरेषा भूतानां, श्रुतस्कन्ध:१ निवृत्तिस्तु महाफला // 1 // इत्यादि, तन्मतव्युदासार्थमेवमुपन्यस्तमिति, यदिवा मध्यमतीर्थकृतां चतुर्याम एव धर्मः, इह तु पञ्चयामो धर्म इत्यस्यार्थस्याविर्भावनायानेनोपलक्षणमकारि, अथवा पराणि व्रतानि सापवादानि इदं तु निरपवादमित्यस्यार्थस्य प्रकटनायैवमकारि, अथवा सर्वाण्यपिव्रतानि तुल्यानि, एकखण्डने सर्वविराधनमितिकृत्वा अतो येन केनचिन्निर्देशो न दोषायेति // 8 // 614 // अधुना स्त्रीप्रसङ्गाश्रवनिरोधफलमाविर्भावयन्नाह इथिओ जेण सेवंति, आइमोक्खा हु ते जमणा / ते जणा बंधणुम्मुक्का, नावकंखंति जीवियं ॥सूत्रम् 9 // ( // 615 // ) जीवितं पिट्ठओ किच्चा, अंतं पावंति कम्मुणं / कम्मुणा संमुहीभूता, जे मग्गमणुसासई॥सूत्रम् 10 // ( // 616 // ) अणुसासणं पुढो पाणी, वसुमं पूयणासु (स) ते / अणासए जते दंते, दढे आरयमेहुणे॥सूत्रम् 11 // ( // 617 // ) णीवारे व ण लीएजा, छिन्नसोए अणाविले / अणाइले सया दंते, संधि पत्ते अणेलिसं॥सूत्रम् 12 // ( // 618 // ) ये महासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारणतया स्त्रियः सुगतिमार्गार्गलाः संसारवीथीभूताः सर्वाविनयराजधान्यः कपटजालशताकुला महामोहनशक्तयो न सेवन्ते न तत्प्रसङ्गमभिलषन्ति त एवंभूता जना इतरजनातीताः साधव आदौ प्रथमं मोक्षः अशेषद्वन्द्वोपरमरूपो येषां ते आदिमोक्षाः, हुरवधारणे, आदिमोक्षा एव तेऽवगन्तव्याः, इदमुक्तं भवति 0 कृत्वा येन (मु०)। // 470 //