SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीसुत्रकृताङ्ग | नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 216 // तिरस्कारता परिज्ञाय स भिक्षुरवगतकामभोगविपाक आत्मानं स्त्रीसम्पर्कान्निरुध्य सन्मार्गे व्यवस्थाप्य यत्कुर्यात्तदर्शयति- न स्त्रिय नरकवीथीप्रायां नापि पशुलीयते आश्रयेत स्त्रीपशुभ्यां सह संवासं परित्यजेत्, स्त्रीपशुपण्डकविवर्जिता शय्ये' तिवचनात्, 8 चतुर्थमध्ययनं स्त्रीपरिज्ञा, तथा स्वकीयेन पाणिना हस्तेनावाच्यस्य न णिलिंजेजत्तिन सम्बाधनं कुर्यात्, यतस्तदपि हस्तसम्बाधनं चारित्रंशबलीकरोति, द्वितीयोद्देशकः यदिवा-स्त्रीपश्वादिकं स्वेन पाणिना न स्पृशेदिति // 20 // 297 / / अपि च सूत्रम् 21-22 (298-299) सुविसुद्धलेसे मेहावी, परकिरिअंच वजए नाणी। मणसा वयसा कायेणं, सव्वफाससहे अणगारे / / सूत्रम् 21 // ( // 298 // ) स्खलितस्य इच्चेवमाहु से वीरे, धुअरए धुअमोहे से भिक्खू / तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिव्वएजा सि // सूत्रम् 22 // ( // 299 // ) त्तिबेमि // इति श्रीइत्थीपरिना चउत्थज्झयणं समत्तं / ___ सुष्ठ-विशेषेण शुद्धा-स्त्रीपरिहाररूपतया निष्कलङ्का लेश्या-अन्तःकरणवृत्तिर्यस्य सतथा स एवम्भूतो मेघावी मर्यादावर्ती परस्मै-स्त्र्यादिपदार्थाय क्रिया परक्रिया-विषयोपभोगद्वारेण परोपकारकरणं परेण वाऽऽत्मनः संबाधनादिका क्रिया परक्रिया तां च ज्ञानी विदितवेद्यो वर्जयेत् परिहरेत्, एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस्य किमपि कुर्यान्नाप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत्, एतच्च परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत्, तथाहि- औदारिककामभोगार्थं मनसा न गच्छति नान्यं गमयति गच्छन्तमपरं नानुजानीते एवं वाचा कायेन च, सर्वेऽप्यौदारिके नव भेदाः, एवं दिव्येऽपि नव भेदाः, // 216 // ततश्चाष्टादशभेदभिन्नमपि ब्रह्म बिभृयात्, यथा च स्त्रीस्पर्शपरीषहः सोढव्य एवं सर्वानपिशीतोष्णदंशमशकतृणादिस्पर्शानधि ®पा० विहरे आमुक्खाए।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy