________________ षोडश मध्ययन गाथा सूत्रम् 4 // 488 // अगारगुण श्रीसूत्रकृताङ्ग समभिरूढेत्थंभूतयोः शब्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुसूत्रशब्दाः पञ्च, नैगमस्याप्यन्तर्भावाच्चत्वारो, व्यवहारस्यापि श्रुतस्कन्धः१ नियुक्तिश्रीशीला० सामान्यविशेषरूपतया सामान्यविशेषात्मनोः संग्रह सूत्रयोरन्तर्भावात्संग्रहर्जुसूत्रशब्दास्त्रयः, तेच द्रव्यास्तिकपर्यायास्तिवृत्तियुतम् कान्तर्भावाद्रव्यास्तिकपर्यायास्तिकाभिधानौ द्वौ नयौ, यदिवा सर्वेषामेव ज्ञानक्रिययोरन्तर्भावात् ज्ञानक्रियाभिधानौ द्वौ, श्रुतस्कन्धः तत्रापि ज्ञाननयो ज्ञानमेव प्रधानमाह, क्रियानयश्च क्रियामिति / नयानांच प्रत्येकं मिथ्यादृष्टित्वाज्ज्ञानक्रिययोश्च परस्परापेक्षि-8 तया मोक्षाङ्गत्वादुभयमत्र प्रधानम्, तच्चोभयं सक्रियोपेते साधौ भवतीति, तथा चोक्तं-णायम्मि गिण्हियव्वे अगिण्हियवंमि चेव अत्थंमि / जइयव्वमेव इति जो उवएसो सो नओ नाम ॥१॥सव्वेसिपि णयाणं बहुविहवत्तव्वयं णिसामेत्ता। तं सव्वनयविसुद्धं जल चरणगुणट्ठिओ साहू॥२॥त्ति, समाप्तं च गाथाषोडशाख्यं षोडशमध्ययनम्, तत्समाप्तौ च समाप्तः प्रथमः श्रुतस्कन्ध इति // (ग्रन्थाग्रं 8106) // ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ षोडशमध्ययनं गाथाख्यं समाप्तमिति तत्समाप्तौ च प्रथमश्रुतस्कन्धः समाप्तः // वर्णनम् // 488 // Oतेऽपि च (प्र०)। 0फलसाधकम्, अन्यथा प्रमाणवाक्यतापातात्। 0 ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चैवार्थे यतितव्यमेवेति य उपदेशः स नयो नाम // 1 // सर्वेषामपि नयानां बहुविधां वक्तव्यतां निशम्य तत्सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः॥ 2 // 0 गाथाख्यं षोडश० (मु०)।