SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 336 // श्रुतस्कन्धः 1 दशममध्ययन समाधिः, सूत्रम् 1-4 (473-476) अप्रतिज्ञोऽनिदान: तथा चोक्तं-तणसंथारणिसन्नोऽवि मुणिवरो भट्ठरागमयमोहो। जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि?॥१॥ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य / यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥२॥इत्यादि, तपःसमाधिनापि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत्तृष्णादिपरीषहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निर्वाणस्थ इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यक्चरणव्यवस्थितो भवति साधुरिति ॥१०३-१०६॥गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं आघं मईमं अणुवीयि धम्मं, अंजू समाहिं तमिणं सुणेह / अपडिन्न भिक्खू उ समाहिपत्ते, अणियाण भूतेसु परिव्वएज्जा // सूत्रम् 1 // ( // 473 // ) उडे अहे यं तिरियं दिसासु, तसा यजेथावर जे य पाणा / हत्थेहिं पाएहिँय संजमित्ता, अदिन्नमन्नेसुयणोगहेजा ॥सूत्रम्॥॥४७४॥) सुयक्खायधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु। आयं न कुजा इह जीवियट्ठी, चयं न कुजा सुतवस्सि भिक्खू॥ सूत्रम् 3 // ( / / 475 // ) सव्विंदियाभिनिव्वुडे पयासु, चरे मुणी सव्वतो विप्पमुक्के। पासाहि पाणे य पुढोवि सत्ते, दुक्खेण अट्टे परितप्पमाणे॥ सूत्रम् 4 // // 476 // ) अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अशेषगारवपरिहारेण मु (ग्रं०५५००) निर्निवाणमनुसन्धयेदित्येतद्भगवानुत्पन्नदिव्यज्ञान: समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, आघं ति आख्यातवान् कोऽसौ?- मतिमान् मननं मतिः ॐ तृणसंस्तारनिविष्टोऽपि मुनिवरो भ्रष्टरागमदमोहः यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि // 1 // 0 मणुवीय (मु०)। // 336 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy