SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 170 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, तृतीयोद्देशकः सूत्रम् 19-21 (222-224) तीर्थकृदुक्तो धर्मः तद्यथा- अक्कोसहणणमारणधम्मब्भंसाण बालसुलभाणं। लाभं मन्नइ धीरो जहुत्तराणं अभावंमि॥१॥॥१८॥२२१॥ किञ्चान्यत् बहुगुणप्पगप्पाई, कुजा अत्तसमाहिए। जेणऽन्ने णो विरुज्झेजा, तेण तं तं समायरे / / सूत्रम् 19 / / ( / / 222 / / ) इमं च धम्ममादाय, कासवेण पवेइयं / कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए।सूत्रम् 20 // ( // 223 // ) संखाय पेसलं धम्म,दिट्ठिमं परिनिवुडे / उवसग्गे नियामित्ता, आमोक्खाए परिव्वएजाऽसि // सूत्रम् 21 // ( // 224 // ) त्तिबेमि / इति ततीयअज्झयणस्स तईओ उद्देसो समत्तो।। (गाथाग्रं० 224) 'बहवो गुणाः' स्वपक्षसिद्धिपरदोषोद्भावनादयो माध्यस्थ्यादयो वा प्रकल्पन्ते- प्रादुर्भवन्त्यात्मनि येष्वनुष्ठानेषु तानि बहुगुणप्रकल्पानि-प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि वा अनुष्ठानानि साधुर्वादकाले अन्यदा वा कुर्यात् विदध्यात्, स एव विशिष्यते- आत्मनः समाधिः चित्तस्वास्थ्यं यस्य स भवत्यात्मसमाधिकः एतदुक्तं भवति येन येनोपन्यस्तेन हेतुदृष्टान्तादिना आत्मसमाधिः- स्वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनादिना वा परानुपघातलक्षणः समुत्पद्यते तत् तत् कुर्यादिति, तथा येनानुष्ठितेन वा भाषितेन वा अन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो न विरुध्येत न विरोधं गच्छेत्, तेन पराविरोधकारणेन तत्तदविरुद्धमनुष्ठानं वचनं वा समाचरेत् कुर्यादिति // 19 // 222 // तदेवं परमतं निराकृत्योपसंहारद्वारेण स्वमतस्थापनायाह- इम मिति वक्ष्यमाणं दुर्गतिधारणाद्धम आदाय उपादाय गृहीत्वा काश्यपेन श्रीमन्महावीरवर्द्धमानस्वामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायां पर्षदि प्रकर्षण- यथावस्थितार्थनिरूपणद्वारेण वेदितं प्रवेदितम्, चशब्दात्परमतं च निराकृत्य, भिक्षणशीलो भिक्षुः ग्लानस्य अपटोरपरस्य भिक्षोवैयावृत्त्यादिकं कुर्यात्, कथं कुर्याद्?, एतदेव विशिनष्टि0 आक्रोशहननमारणधर्मभ्रंशानां बालसुलभानां (मध्ये)। लाभं मन्यते धीरो यथोत्तराणामभावे॥१॥ // 170 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy