________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 169 // जल्पस्तं परित्यज्य ते तीर्थिका भूयः पुनरपि वादपरित्यागे सत्यपि प्रगल्भिता धृष्टतां गता इदमूचुः, तद्यथा-पुराणं मानवो धर्मः, श्रुतस्कन्धः१ तृतीयमध्ययन साङ्गो वेदश्चिकित्सितम्। आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः॥१॥अन्यच्च किमनया बहिरङ्गया युक्त्याऽनुमानादिकयाऽत्र उपसर्गपरिज्ञा, धर्मपरीक्षणे विधेये कर्तव्यमस्ति, यतः प्रत्यक्ष एव बहुजनसंमतत्वेन राजाद्याश्रयणाच्चायमेवास्मदभिप्रेतो धर्मः श्रेयानापर | तृतीयोद्देशकः सूत्रम् 15-18 इत्येवं विवदन्ते, तेषामिदमुत्तरं- न ह्यत्र ज्ञानादिसाररहितेन बहुनाऽपि प्रयोजनमस्तीति, उक्तं च- एरंडकट्टरासी जहा य (218-221) गोसीसचंदनपलस्स। मोल्ले न होज्ज सरिसो कित्तियमेत्तो गणिज्जंतो॥१॥ तहवि गणणातिरेगो जह रासी सो न चंदनसरिच्छो। तह तीर्थकृदुक्तो निविण्णाणमहाजणोवि मोल्ले विसंवयति // 2 // एक्को सचक्खुगो जह अंधलयाणं सएहिं बहुएहिं। होइ वरं दट्ठव्वो णहु ते बहुगा अपेच्छंता // 3 // एवं बहुगावि मूढा ण पमाणं जे गईण याणंति / संसारगमणगुविलं णिउणस्स य बंधमोक्खस्स // 4 // इत्यादि // 17 // ॥२२०॥अपिच- रागश्च-प्रीतिलक्षणो द्वेषश्च-तद्विपरीतलक्षणस्ताभ्यामभिभूत आत्मा येषां परतीर्थिकानां ते तथा, मिथ्यात्वेन विपर्यस्तावबोधेनातत्त्वाध्यवसायरूपेण अभिद्रुता व्याप्ताः सद्युक्तिभिर्वादं कर्तुमसमर्थाः क्रोधानुगा आक्रोशान् असभ्यवचनरूपांस्तथा दण्डमुष्ट्यादिभिश्चहननव्यापारान् शरणं यान्ति आश्रयन्ते / अस्मिन्नेवार्थे प्रतिपाद्ये दृष्टान्तमाह-यथा टङ्कणाम्लेच्छविशेषादुर्जया यदा परेण बलिनास्वानीकादिनाऽभिद्रूयन्ते तदा ते नानाविधैरप्यायुधैर्योद्धुमसमर्थाः सन्तः पर्वतं शरणमाश्रयन्ति, एवं तेऽपि कुतीर्थिका वादपराजिताः क्रोधाधुपहतदृष्टय आक्रोशादिकं शरणमाश्रयन्ते, न च ते इदमाकलय्य प्रत्याक्रोष्टव्याः, एरण्डकाष्ठराशिर्यथा च गोशीर्षचन्दनपलस्य / मूल्येन न भवेत् सदृशः कियन्मात्रो गण्यमानः // 1 // तथापि गणनातिरेको यथा राशिः स न चन्दनसदृशः / तथा 8 निर्विज्ञानमहाजनोऽपि मूल्ये विसंवदते // 2 / / एकः सचक्षुष्को यथा अन्धानां शतैर्बहुभिर्भवति वरं द्रष्टव्यो नैव बहुका अप्रेक्षमाणाः / / 3 / / एवं बहुका अपि मूढा न प्रमाणं ये गतिं न जानन्ति / संसारगमनवक्रां निपुणयोर्बन्धमोक्षयोश्च / / 4 / / व्यापारं 'यान्ति' (मु०)। // 169 //