________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 168 // एरिसा जावई एसा, अग्गवेणुव्व करिसिता। गिहिणो अभिहडं सेयं, भुंजिउंण उ भिक्खुणं // सूत्रम् 15 // // 218 // ) श्रुतस्कन्धः 1 धम्मपन्नवणा जा सा, सारंभा ण विसोहिआ।ण उ एयाहिं दिट्ठीहि, पुव्वमासिं पग्गप्पिअं॥सूत्रम् 16 // ( // 219 // ) | तृतीयमध्ययनं | उपसर्गपरिज्ञा, येयमीक्षा वाक् यथा यतिनाग्लानस्यानीय न देयमित्येषा अग्रे वेणुवद्-वंशवत् कर्षिता तन्त्री युक्त्यक्षमत्वात् दुर्बलेत्यर्थः, तृतीयोद्देशकः तामेव वाचं दर्शयति- गृहिणां गृहस्थानां यदभ्याहृतं तद्यतेर्भोक्तुं श्रेयः श्रेयस्करम्, न तु भिक्षूणां सम्बन्धीति, अग्रे तनुत्वं चास्या सूत्रम् 15-18 वाच एवं द्रष्टव्यं- यथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति,यतीनां तूद्रमादिदोषरहितमिति // 15 // 218 // किञ्च धर्मस्य | (218-221) तीर्थकृदुक्तो प्रज्ञापना- देशना यथा यतीनां दानादिनोपकर्तव्यमित्येवम्भूताया सा सारम्भाणां गृहस्थानां विशोधिका, यतयस्तु स्वानुष्ठानेनैव धर्मः विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते- न तु नैवैताभिर्यथा गृहस्थेनैव पिण्डदानादिना यतेग्लानाद्यवस्थायामुपकर्तव्यं न तु यतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः दृष्टिभिः धर्मप्रज्ञापनाभिः पूर्वं आदौ सर्वज्ञैः प्रकल्पितं / प्ररूपितं प्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुप्रायमर्थं प्ररूपयन्ति यथा- असंयतैरेषणाद्यनुपयुक्तैर्लानादेवैयावृत्त्यं विधेयंन तूपयुक्तेन संयतेनेति, अपिच- भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च, ततो भवन्तस्तत्कारिणस्तत्प्रद्वेषिणश्चेत्यापन्नमिति // 16 // 219 // अपिच सव्वाहिं अणुजुत्तीहिं, अचयंता जवित्तए। ततो वायं णिराकिच्चा, ते भुजोवि पगब्भिया ।सूत्रम् 17 // ( / / 220 // ) रागदोसाभिभूयप्पा, मिच्छत्तेण अभिहुता / आउस्से सरणं जंति, टंकणा इव पव्वयं // सूत्रम् 18 // // 221 // ) // 168 // ते गोशालकमतानुसारिणो दिगम्बरा वा सर्वाभिरर्थानुगताभिर्युक्तिभिः सवैरेव हेतुदृष्टान्तः प्रमाणभूतैरशक्नुवन्तः स्वपक्षेत्र आत्मानं यापयितुं संस्थापयितुं ततः तस्माद्युक्तिभिः प्रतिपादयितुं सामर्थ्याभावाद् वादं निराकृत्य सम्यग्हेतुदृष्टान्तर्यो वादो