________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 167 // कारका: तत्तेण अणुसिट्ठा ते, अपडिनेण जाणया। ण एस णियए मग्गे, असमिक्खा वती किती॥ सूत्रम् 14 // // 217 // ) श्रुतस्कन्धः१ योग्यं षड्जीवनिकायविराधनयोद्दिष्टभोजित्वेनाभिगृहीतमिथ्यादृष्टितया च साधुपरिभाषणेन च तीव्रोऽभितापः- कर्मबन्ध तृतीयमध्ययनं उपसर्गपरिज्ञा, रूपस्तेनोपलिप्ताः- संवेष्टितास्तथा उज्झिय त्ति सद्विवेकशून्या भिक्षापात्रादित्यागात्परगृहभोजितयोदकौद्देशकादिभोजित्वात् / तृतीयोद्देशकः तथा असमाहिता शुभाध्यवसायरहिताः सत्साधुप्रद्वेषित्वात्, साम्प्रतं दृष्टान्तद्वारेण पुनरपि तद्दोषाभिधित्सयाऽऽह-यथा अरुषः सूत्रम् 14 वणस्यातिकण्डूयितं- नविलेखनं न श्रेयो- न शोभनं भवति, अपि त्वपराध्यति- तत्कण्डूयनं व्रणस्य दोषमावहति, एवं (217) चदापमावहात, एव समाधिहीना: भवन्तोऽपि सद्विवेकरहिताः वयं किल निष्किञ्चना इत्येवं निष्परिग्रहतया षड्जीवनिकायरक्षणभूतं भिक्षापात्रादिकमपि असमीक्ष्यसंयमोपकरणं परिहृतवन्तः, तदभावाचावश्यंभावी अशुद्धाहारपरिभोग इत्येवं द्रव्यक्षेत्रकालभावानपेक्षणेन नातिकण्डूयितं श्रेयो भवतीति भावः // 13 // 216 // अपि च- तत्त्वेन परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्ररूपणया ते गोशालकमतानुसारिण आजीविकादयः बोटिका वा अनुशासिताःतदभ्युपगमदोषदर्शनद्वारेण शिक्षा ग्राहिताः,केन?- अप्रतिज्ञेन नास्य मयेदमसदपि समर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिज्ञो-रागद्वेषरहितः साधुस्तेन जानता हेयोपादेयपदार्थपरिच्छेदकेनेत्यर्थः, कथमनुशासिता इत्याह- योऽयं भवद्भिरभ्युपगतो मार्गो यथा यतीनां निष्किञ्चनतयोपकरणाभावात् परस्परत उपकार्योपकारकभाव इत्येष न नियतो न निश्चितो न युक्तिसङ्गतः, अतो येयं वाग् यथा- ये पिण्डपातं ग्लानस्याऽऽनीय ददति ते गृहस्थकल्पा इत्येषा असमीक्ष्याभिहिता अपर्यालोच्योक्ता, तथा कृतिः करणमपि भवदीयमसमीक्षितमेव, यथा चापर्यालोचित // 167 // करणता भवति भवदनुष्ठानस्य तथा नातिकण्डूयितं श्रेय इत्यनेन प्राग्लेशतः प्रतिपादितम्, पुनरपि सदृष्टान्तं तदेव प्रतिपादयति॥ 14 // 217 // यथाप्रतिज्ञातमाह