SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 370 // स्रोतः समापन्ना: महाभयमागन्तारोभवन्ति तत इदमुपदिश्यते- इम मिति प्रत्यक्षासन्नवाचित्वादिदमोऽनन्तरं वक्ष्यमाणलक्षणं श्रुतस्कन्ध:१ सर्वलोकप्रकटं च दुर्गतिनिषेधेन शोभनगतिधारणात् धर्मं श्रुतचारित्राख्यम्, चशब्दः पुनः शब्दार्थे, स च पूर्वस्माद्व्यतिरेक एकादश मध्ययन दर्शयति, यस्माच्छौद्धोदनिप्रणीतधर्मस्यादातारो महाभयं गन्तारो भवन्ति, इमं पुनर्धर्मं आदाय गृहीत्वा काश्यपेन श्रीवीर-3 मार्गः, वर्धमानस्वामिना प्रवेदितं प्रणीतं तरेत् लङ्घयेद्भावस्रोतः संसारपर्यटनस्वभावम्, तदेव विशिनष्टि- महाघोरं दुरुत्तरत्वान्महा- सूत्रम् 33-36 (529-532) भयानकम्, तथाहि- तदन्तर्वर्तिनो जन्तवो गर्भाद्र्भ जन्मतो जन्म मरणान्मरणं दुःखाद्दुःखमित्येवमरघट्टघटीन्यायेनानु अज्ञानिनः भवन्तोऽनन्तमपि कालमासते / तदेवं काश्यपप्रणीतधर्मादानेन सता आत्मनस्त्राणं- नरकादिरक्षा तस्मै आत्मत्राणाय परिः- समाधिहीना: समन्ता(द्वजे)त्परिव्रजेत्संयमानुष्ठायी भवेदित्यर्थः, क्वचित्पश्चार्धस्यान्यथापाठः-'कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए'। 'भिक्षुः साधुः ग्लानस्य वैयावृत्यं अग्लानः' अपरिश्रान्तः कुर्यात्सम्यक्समाधिना ग्लानस्य वा समाधिमुत्पादयन्निति // 32 // 528 // कथं संयमानुष्ठाने परिव्रजेदित्याह विरए गामधम्मेहिं, जे केई जगई जगा। तेसिं अत्तुवमायाए, थामं कुव्वं परिव्वए ।सूत्रम् 33 // ( // 529 // ) अइमाणंच मायंच, तं परिन्नाय पंडिए। सव्वमेयं णिराकिच्चा, णिव्वाणं संधए मुणी॥सूत्रम् 34 // ( // 530 // ) संधए साहुधम्मं च, पावधम्मं णिराकरे। उवहाणवीरिए भिक्खू, कोहं माणं ण पत्थए। सूत्रम् 35 // ( / / 531 // ) जे य बुद्धा अतिक्वंता, जे य बुद्धा अणागया। संति तेसिं पइट्ठाणं, भूयाणं जगती जहा // सूत्रम् 36 // ( // 532 / / ) ग्रामधर्माः- शब्दादयो विषयास्तेभ्यो विरता मनोज्ञेतरेष्वरक्तद्विष्टाः सन्त्येके केचन जगति पृथिव्यां संसारोदरे जगा इति (r) इदमप० (प्र०)। ॐ श्रीवर्ध० (मु०)। // 370 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy