SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 39 // श्रुतस्कन्धः 1 प्रथममध्ययन समयः, प्रथमोद्देशकः सूत्रम् 13 तजीवतच्छरीरवादि स्थोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न चासौ तथा, यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति,एवमन्येऽपि गन्धर्वनगरादयः स्वरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्मापि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसन्नेव तथा भ्रान्तिं समुत्पादयतीति / अमीषां च दृष्टान्तानां प्रतिपादकानि केचित्सूत्राणि व्याचक्षते, अस्माभिस्तु सूत्राऽऽदर्शेषु चिरन्तनटीकायां चादृष्टत्वान्नोल्लिङ्गितानीति / ननु च यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते, तत्कृते च पुण्यापुण्ये नस्तः,तत्कथमेतज्जगद्वैचित्र्यं घटते?, तद्यथा-कश्चिदीश्वरोऽपरो दरिद्रोऽन्यः सुभगोऽपरो दुर्भगः सुखी दुःखी सुरूपो मन्दरूपो व्याधितो नीरोगश्चेति, एवं प्रकारा च विचित्रता किंनिबन्धनेति,? अत्रोच्यते, स्वभावात्, तथाहिकुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, तच्च कुङ्कमागरुचन्दनादिविलेपनानुभोगमनुभवति स्रग्धूपाद्यामोदंच, अन्यस्मिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः पाषाणखण्डयोःशुभाशुभेस्तः, यदुदयात्स तादृग्विधावस्थाविशेष इत्येवं स्वभावाज्जगद्वैचित्र्यम्, तथा चोक्तं- कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता / वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि॥१॥ इति तज्जीवतच्छरीरवादिमतं गतम् // 12 // इदानीमकारकवादिमताभिधित्सयाऽऽह कुव्वं च कारयं चेव, सव्वं कुव्वं न विजई। एवं अकारओ अप्पा, एवं ते उपगब्भिआ॥सूत्रम् 13 // कुर्वन्निति स्वतन्त्रः कर्ताऽभिधीयते, आत्मनश्चामूर्तत्वान्नित्यत्वात् सर्वव्यापित्वाच्च कर्तृत्वानुपपत्तिः, अत एव हेतोःकारयितृत्वमप्यात्मनोऽनुपपन्नमिति, पूर्वश्चशब्दोऽतीतानागतकर्तृत्वनिषेधको द्वितीयः समुच्चयार्थः, ततश्चात्मा न स्वयं क्रियायां प्रवर्तते, नाप्यन्यं प्रवर्तयति, यद्यपिच स्थितिक्रियां मुद्राप्रतिबिम्बोदयन्यायेन च भुजिक्रियांकरोति तथाऽपि समस्तक्रिया®स्वस्वरूप० (मु०)। (r) नीरोगीति (मु०)। 0ति धूपा० (मु०)10 मयूरस्य च चित्रता (प्र०)। // 39 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy