SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 425 // जे कोहणे होइ जगट्ठभासी, विओसियंजे उ उदीरएज्जा / अंधे व से दंडपहंगहाय, अविओसिए धासति पावकम्मी॥सूत्रम् 5 // श्रुतस्कन्धः१ ( // 561 // ) त्रयोदश मध्ययन जे विग्गहीए अन्नायभासी, न से समे होइ अझंझपत्ते / उ(ओ)वायकारी य हरीमणे य, एगंतदिट्ठी य अमाइरूवे / / सूत्रम् 6 // याथातथ्यम्, ( // 562 // सूत्रम् 5-8 (561-564)| से पेसले सुहुमे पुरिसजाए, जच्चन्निएचेवसुउज्जुयारे।बहुपि अणुसासिए जे तहच्चा, समे हुसे होइ अझंझपत्ते॥सूत्रम्७॥॥५६३॥) सदसत्तोः जे आवि अप्पं वसुमंतिमत्ता, संखाय वायं अपरिक्ख कुजा / तवेण वाहं सहिउत्ति मत्ता, अण्णं जणं पस्सति बिंबभूयं ॥सूत्रम् धर्माधर्माः 8 // // 564 // ) यो ह्यविदितकषायविपाकः प्रकृत्यैव क्रोधनो भवति तथा जगदर्थभाषी यश्च भवति, जगत्यर्था जगदा ये यथा व्यवस्थिताः पदार्थास्तानाभाषितुं शीलमस्य जगदर्थभाषी, तद्यथा- ब्राह्मणं डोडमिति ब्रूयात्तथा वणिज किराटमिति शूद्रमाभीरमिति श्वपाकं चाण्डालमित्यादि तथा काणं काणमिति तथा खजं कुब्जं वडभमित्यादि तथा कुष्ठिनं क्षयिणमित्यादि यो यस्य दोषस्तं तेन खरपरुषं ब्रूयात् यः स जगदर्थभाषी, यदिवा जयार्थभाषी यथैवाऽऽत्मनो जयो भवति तथैवाविद्यमानमप्यर्थं / भाषते तच्छीलश्च-येन केनचित्प्रकारेणासदर्थभाषणेनाप्यात्मनोजयमिच्छतीत्यर्थः। विओसियंति विविधमवसितंपर्यवसितमुपशान्तं द्वन्द्वं- कलहं यः पुनरप्युदीरयेत्, प्रज्वालयेत् एतदुक्तं भवति- कलहकारिभिर्मिथ्यादुष्कृतादिना परस्परं क्षामितेऽपि तत्तद् ब्रूयाद्येन पुनरपि तेषां क्रोधोदयो भवति / साम्प्रतमेतद्विपाकं दर्शयति- यथा ह्यन्धः- चक्षुर्विकलो दण्डपथं दण्डमार्ग 1 (c) येत् एतदुक्तं (मु०)। (c) गोदण्डमार्ग (मु०)। // 425 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy