SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ द्वादश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 415 // वेत्येवं वैशेषिकमतेऽपि न सम्यक् पदार्थावस्थितिरिति // साम्प्रतं साङ्ख्यदर्शने तत्त्वनिरूपणं प्रक्रम्यते- तत्र प्रकृत्यात्म- श्रुतस्कन्धः१ संयोगात्सृष्टिरुपजायते, प्रकृतिश्च सत्त्वरजस्तमसां साम्यावस्था ततो महान् महतोऽहङ्कारः अहङ्कारादेकादशेन्द्रियाणि मध्ययनं पञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य स्वरूपम्, स चाकर्ता निर्गुणो भोक्तेति / तत्र परस्परविरुद्धानां समवसरणम्, सत्त्वादीनां गुणानां प्रकृत्यात्मनां नियामकं गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्णसितादिगुणानामिवं, न च महदादि- सूत्रम् 21-22 (555-556) विकारे जन्ये प्रकृतिवैषम्योत्पादने कश्चिद्धेतुः, तद्व्यतिरिक्तवस्त्वन्तरानभ्युपगमाद्, आत्मनश्चाकर्तृत्वेनाकिञ्चित्करत्वात्, नैयायिक स्वभाववैषम्याभ्युपगमें तु निर्हेतुकत्वापत्तेर्नित्यं सत्त्वमसत्त्वं वा स्यादिति, उक्तं च-नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्।। तत्वनिरास: अपेक्षातो हि भावानां, कादाचित्कत्वसंभवः॥१॥अपिच- महदहङ्कारौ संवेदनादभिन्नौ पश्यामः, तथाहि-बुद्धिरध्यवसायोहङ्कारश्चाहं सुख्यहंदुःखीत्येवमात्मकः प्रत्ययः, तँयोश्च चिद्रूपतयाऽऽत्मगुणत्वम्, न जडरूपायाः प्रकृतेर्विकारावेताविति / अपिच-येयं तन्मात्रेभ्यो भूतोत्पत्तिरिष्यते, तद्यथा-गन्धतन्मात्रात्पृथिवी रसतन्मात्रादापःरूपतन्मात्रात्तेजः स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रादाकाशमिति, साऽपि न युक्तिक्षमा, यतो यदि बाह्यभूताश्रयेणैतदभिधीयते, तदयुक्तम्, तेषां सर्वदा भावात्, न कदाचिदनीदृशं जगदितिकृत्वा, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्र किल त्वगस्थि कठिनलक्षणा पृथ्वी श्लेष्मासृग् / द्रवलक्षणा आपः पक्तिलक्षणं तेजः प्राणापानलक्षणो वायुः शुषिरलक्षणमाकाशमिति, तदपि न युज्यते, यतोऽत्रापि केषाञ्चिच्छरीराणांशुक्रासृक्प्रभवोत्पत्तिः, न तत्र तन्मात्राणां गन्धोऽपि समुपलक्ष्यते, अदृष्टस्यापि कारणत्वकल्पनेऽतिप्रसङ्गः॥४१५ 0 पृथग्भूता वर्णा ग्राह्याः, वर्णमयानि द्रव्याणि, तेषां गुणानां वा स्वयं द्रव्यान्तरेण यथा नावस्थानं विरुद्धानाम् / ॐ वैधा० (प्र०)। 0 तयोश्चिद्रूप० (मु०)। 0 गन्धः सम्बन्धलेशयोः। 9 तन्मात्रापञ्चकस्य।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy