SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ समाधिः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 343 // आहाकडं वाण णिकामएज्जा, णिकामयंते यण संथवेज्जा / धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणवेक्खमाणो॥सूत्रम् श्रुतस्कन्धः१ 11 // ( / / 483 // ) दशममध्ययन एगत्तमेयं अभिपत्थएज्जा, एवं पमोक्खो न मुसंति पासं। एसप्पमोक्खो अमुसे वरेवि, अकोहणे सच्चरते तवस्सी // सूत्रम् 12 // सूत्रम् 9-12 ( // 484 // ) (481-484) येन केन कर्मणा-परोपतापरूपेण वैरमनुबध्यते जन्मान्तरशतानुयायि भवति तत्र गृद्धो वैरानुगृद्धः, पाठान्तरं वा आरंभसत्तो' पापाकर्तात्ति आरम्भे सावद्यानुष्ठानरूपे सक्तो- लग्नो निरनुकम्पो निचयं द्रव्योपचयं तन्निमित्तापादितकर्मनिचयं वा करोति उपादत्ते, स. मुनिः एवम्भूत उपात्तवैरः कृतकर्मोपचय इतः अस्मात्स्थानात् च्युतो जन्मान्तरं गतः सन् दुःखयतीति दुःखं- नरकादियातनास्थानमर्थतः- परमार्थतो दुर्ग-विषमं दुरुत्तरमुपैति, यत एवं ततस्तस्मात् मेधावी विवेकी मर्यादावान् वा सम्पूर्णसमाधिगुणं जानानो धर्मं श्रुतचारित्राख्यं समीक्ष्य आलोच्याङ्गीकृत्य मुनिः साधुः सर्वतः सबाह्याभ्यन्तरात्सङ्गात् विप्रमुक्तः अपगतः संयमानुष्ठानं मुक्तिगमनैकहेतुभूतं चरेद् अनुतिष्ठेत्, स्त्र्यारम्भादिसङ्गाद्विप्रमुक्तोऽनिश्रितभावेन विहरेदितियावत् // 9 // 481 // किश्चान्यत्-आगच्छतीत्यायो- द्रव्यादेर्लाभस्तन्निमित्तापादितोऽष्टप्रकारकर्मलाभो वा तं इह अस्मिन् संसारे असंयमजीवितार्थी , भोगप्रधानजीवितार्थीत्यर्थः, यदिवा- आजीविकाभयात् द्रव्यसञ्चयं न कुर्यात्, पाठान्तरं वा छंदंण कुज्जा इत्यादि, छन्दः-8 प्रार्थनाऽभिलाष इन्द्रियाणां स्वविषयाभिलाषो वा तत् न कुर्यात्, तथा असजमानः सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु परिव्रजेत उद्युक्तविहारी भवेत् तथा गृद्धिं गायं विषयेषु शब्दादिषु विनीय अपनीय निशम्य अवगम्य पूर्वोत्तरेण पर्यालोच्य भाषको भवेत्, तदेव दर्शयति- हिंसया- प्राण्युपमर्दरूपया अन्वितां- युक्तां कथां न कुर्यात्, न तत् ब्रूयात् यत्परात्मनोरुभयो बाधकं ___तत्तस्मात् (मु०)। (c) छन्दणं कुब्जा (मु०)। 0 ०त्मनो उभयो० (मु०)। // 3
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy