SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ कुशील श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 282 // ऽव्यक्तवाचश्च तथा परे नराः पञ्चशिखा: कुमाराः सन्तो नियन्ते, तथा युवानो मध्यमवयसः स्थविराश्च क्वचित्पाठो मज्झिमपोरुसा श्रुतस्कन्धः१ यत्ति तत्र 'मध्यमा' मध्यमवयसः 'पोरुसाय'त्ति पुरुषाणांचरमावस्थांप्राप्ता अत्यन्तवृद्धा एवेतियावत्, तदेवं सर्वास्वप्यव-2 सप्तममध्ययनं स्थासु बीजादीनामुपमईकाः स्वायुषः क्षये प्रलीनाः सन्तो देहं त्यजन्तीति, एवमपरस्थावरजङ्गमोपमईकारिणामप्यनियतायुष्क परिभाषा, त्वमायोजनीयम्॥१०॥३९० // किञ्चान्यत् सूत्रम् 11-14 (391-394) संबुज्झहा जंतवो! माणुसत्तं, दटुं भयं बालिसेणं अलंभो। एगंतदुक्खे जरिए व लोए, सकम्मुणा विप्परियासुवेइ ॥सूत्रम् 11 // पृथ्व्यादि(॥३९१॥) जीवानामारम्भः इहेग मूढा पवयंतिमोक्खं, आहारसंपजणवजणेणं / एगेयसीओदगसेवणेणं, हुएण एगेपवयंति मोक्खं ।सूत्रम् 12 // ( // 392 // ) गृद्ध्यादिश्च पाओसिणाणादिसुणत्थि मोक्खो, खारस्स लोणस्स अणासएणं। ते मज्जमंसं लसुणं च भोच्चा, अन्नत्थ वासं परिकप्पयंति // सूत्रम् 13 / / ( // 393 // ) उदगेण जे सिद्धिमुदाहरंति, सायंच पायंउदगंफुसंता।उदगस्स फासेण सियास सिद्धी, सिझिंसुपाणा बहवेदगंसि॥सूत्रम् 14 // ( // 394 // ) हे! जन्तवः प्राणिनः! सम्बुध्यध्वं यूयम्, न हि कुशीलपाषण्डिकलोकस्त्राणाय भवति, धर्म च सुदुर्लभत्वेन सम्बुध्यध्वम्, तथा चोक्तं- माणुस्सखेत्तजाई कुलरूवारोग्गमाउयं बुद्धी। सवणोग्गहसद्धा संजमो य लोगमि दुलहाई॥१॥ तदेवमकृतधर्माणां मनुष्यत्वमतिदुर्लभमित्यवगम्य तथा जातिजरामरणरोगशोकादीनि नरकतिर्यक्षु च तीव्रदुःखतया भयं दृष्ट्वा तथा- बालिशेन Oमानुष्यं क्षेत्रं जातिः कुलं रूपं आरोग्यं आयुः बुद्धिः श्रवणमवग्रहः श्रद्धा संयमश्च लोके दुर्लभानि // 1 // // 282
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy