________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 83 // श्रुतस्कन्धः१ प्रथममध्ययनं समयः, तृतीयोद्देशकः सूत्रम् 9 (68) वादनिरास: यदुक्तं 'नियतिकृतोऽयं लोक' इति, तत्रापि नियमनं नियतिर्यद्यथाभवनं नियतिरित्युच्यते, साचाऽऽलोच्यमानान स्वभावादतिरिच्यते, यच्चाभ्यधायि- 'स्वयम्भुवोत्पादितो लोक' इति, तदप्यसुन्दरमेव, यतः स्वयम्भूरिति किमुक्तं भवति?, किं यदाऽसौ भवति तदा स्वतन्त्रोऽन्यनिरपेक्ष एव भवति, अथानादिभवनात्स्वयम्भूरिति व्यपदिश्यते? तद्यदि स्वतन्त्रभवनाभ्युपगमस्तद्वल्लोकस्यापि भवनं किं नाभ्युपेयते?, किं स्वयम्भुवा?, अथानादिस्ततस्तस्यानादित्वे नित्यत्वम्, नित्यस्य चैकरूपत्वात्कर्तृत्वानुपपत्तिः, तथा वीतरागत्वात्तस्य संसारवैचित्र्यानुपपत्तिः, अथ सरागोऽसौ ततोऽस्मदाद्यव्यतिरेकात्सुतरां विश्वस्याकर्ता, मूर्तामूर्तादिविकल्पाश्च प्राग्वदायोज्या इति / यदपि चात्राभिहितं- 'तेन मारः समुत्पादितः, स च लोकं व्यापादयति, तदप्यकर्तृत्वस्याभिहितत्वात्प्रलापमात्रमिति / तथा यदुक्तं-'अण्डादिक्रमजोऽयं लोक' इति, तदप्यसमी-8 चीनम्, यतो यास्वप्सु तदण्डं निसृष्टं ता यथाऽण्डमन्तरेणैवाभूवन तथा लोकोऽपि भूत इत्यभ्युपगमे न काचिद्बाधा दृश्यते, तथाऽसौ ब्रह्मा यावदण्डं सृजति तावल्लोकमेव कस्मान्नोत्पादयति?, किमनया कष्टया युक्त्यसंगतया चाण्डपरिकल्पनया?, एवमस्त्विति चेत् तथा हि केचिदभिहितवन्तो यथा ब्रह्मणो मुखाद्ब्राह्मणाः समजायन्त बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्भ्यांशूद्रा इति, एतदप्ययुक्तिसंगतमेव, यतो न मुखादेः कस्यचिदुत्पत्तिर्भवन्त्युपलक्ष्यते, अथापि स्यात्तथा सति वर्णानामभेदः स्याद्, एकस्मादुत्पत्तेः, तथा ब्राह्मणानां कठतैत्तिरीयककलापादिकश्च भेदो न स्याद्, एकस्मान्मुखादुत्पत्तेः, एवं चोपनयनादिसद्भावो न भवेद्, भावे वा स्वस्रादिग्रहणापत्तिः स्याद्, एवमाद्यनेकदोषदुष्टत्वादेवं लोकोत्पत्ति भ्युपगन्तव्या। ततश्च स्थितमेतत्-त एवंवादिनोलोकस्यानाद्यपर्यवसितस्योर्ध्वाधश्चतुर्दशरज्जुप्रमाणस्य वैशाखस्थानस्थकटिन्यस्तकरयुग्म (r) रेणाभूवन् (मु०)। (c) तथा केचिद् (मु०)।