________________ प्रथममध्ययन समय:, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 92 // (80-81) लोकवादखण्डनम् कुर्यादिति भावः॥ 4 // 79 // एवं नियुक्तिकारेणोद्देशकार्थाधिकाराभिहितं 'किचुवमा य चउत्थे' इत्येतत्प्रदर्खेदानीं श्रुतस्कन्धः१ परवादिमतमेवोद्देशार्थाधिकाराभिहितं दर्शयितुमाहलोगवायं णिसामिजा, इहमेगेसिमाहियं / विपरीयपन्नसंभूयं, अन्नउत्तं तयाणुयं // सूत्रम् 5 // // 80 // ) चतुर्थोद्देशकः अणंते निइए लोए, सासए ण विणस्सती / अंतवं णिइए लोए, इति धीरोऽतिपासइ / / सूत्रम् 6 // ( / / 81 // ) सूत्रम् 5-6 लोकानां-पाखण्डिनांपौराणिकानांवा वादो लोकवादः- यथास्वमभिप्रायेण तथा चान्यथाभ्युपगमस्तं निशामयेत्शृणुयात् जानीयादित्यर्थः, तदेव दर्शयति- इह अस्मिन्संसारे एकेषां केषाञ्चिदिदं आख्यातं अभ्युपगमः / तदेव विशिनष्टि विपरीता-1011 परमार्थादन्यथाभूता या प्रज्ञा तया संभूतं- समुत्पन्नम्, तत्त्वविपर्यस्तबुद्धिग्रथितमितियावत्, पुनरपि विशेषयति- अन्यैःअविवेकिभिर्यदुक्तं तदनुगम्, यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः॥५॥८॥ तमेव विपर्यस्तबुद्धिरचितं लोकवादं दर्शयितुमाह-नास्यान्तोऽस्तीत्यन्तः,न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, तथाहियो यादृगिह भवेस ताहगेव परभवेऽप्युत्पद्यते, पुरुषःपुरुष एवाङ्गना अङ्गनैवेत्यादि, यदिवा अनन्तःअपरिमितो निरवधिक इतियावत्, तथा नित्य इति अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोक इति, तथा शश्वद्भवतीति शाश्वतो व्यणुकादिकार्यद्रव्यापेक्षयाऽशश्वद्भवन्नपिन कारणद्रव्यं परमाणुत्वं परित्यजतीति तथा न विनश्यतीति दिगात्माकाशाद्यपेक्षया। तथाऽन्तोऽस्यास्तीत्यन्तवान् लोकः, सप्तद्वीपा वसुन्धरे'ति परिमाणोक्तेः, सच तादृक्परिमाणो नित्य इत्येवं धीरः कश्चित्साहसिकोऽन्यथाभूतार्थ // 92 // प्रतिपादनात् व्यासादिरतीव पश्यतीत्यतिपश्यति। तदेवंभूतमनेकभेदभिन्नं लोकवादं निशामयेदिति प्रकृतेन सम्बन्धः / तथा 0 प्रायेणान्यथा० (मु०)। 7 दिरिवाति पश्यती० (मु०)।