________________ श्रुतस्कन्धः 1 प्रथममध्ययनं समयः, चतुर्थोद्देशकः सूत्रम् 7-8 (82-83) लोकवादखण्डनम् श्रीसूत्रकृताङ्गं अपुत्रस्य न सन्ति लोका, ब्राह्मणा देवाः, श्वानो यक्षा, गोभिर्हतस्य गोघ्नस्य वा न सन्ति लोका इत्येवमादिकं नियुक्तिकं लोकवाद नियुक्ति निशामयेदिति // 6 // 81 // किंचश्रीशीला वृत्तियुतम् अपरिमाणं वियाणाई, इहमेगेसिमाहियं / सव्वत्थ सपरिमाणं, इति धीरोऽतिपासई। सूत्रम् 7 // ( // 8 // ) श्रुतस्कन्ध:१8 जे केइ तसा पाणा, चिटुंति अदु थावरा / परियाए अत्थि से अंजू, जेण ते तसथावरा // सूत्रम् 8 // ( // 83 // ) / / 93 // O न विद्यते परिमाणं इयत्ता क्षेत्रतः कालतो वा यस्य तदपरिमाणम्, तदेवंभूतं विजानाति कश्चित्तीर्थिकतीर्थकृत्, एतदुक्तं भवति- अपरिमितज्ञोऽसावतीन्द्रियदर्शी, न पुनः सर्वदर्शीति, यदिवा- अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तं- सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु / कीटसंख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते?॥१॥ इति, इह अस्मिल्लोके एकेषांक सर्वज्ञापह्नववादिनां इदमाख्यातं अयमभ्युपगमः, तथा सर्वत्र क्षेत्रमाश्रित्य कालं वा परिच्छेद्यं वा कर्मतापन्नमाश्रित्य सह परिमाणेन सपरिमाणं-सपरिच्छेदं धी:-बुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति, तथाहि ते ब्रुवतेदिव्यं वर्षसहस्रमसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मात्रं च कालं जागर्ति, तत्र च पश्यत्यसाविति, तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः॥७॥ 82 // अस्य चोत्तरदानायाह- ये केचन त्रस्यन्तीति त्रसा- द्वीन्द्रियादयः प्राणाः प्राणिनः सत्त्वाः तिष्ठन्ति त्रसत्वमनुभवन्ति, अथवा स्थावराः स्थावरनामकर्मोदयाँ: पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् यथा यो यादृस्मिन् जन्मनि मनुष्यादिः सोऽन्यस्मिन्नपि जन्मनि तागेव भवतीति, ततः स्थावराणां त्रसानां च 0तीन्द्रियद्रष्टा न पुनः सर्वज्ञ इति, यदिवा (मु०)। कश्चित्तु पक्षे प्रकृतिभावमपीच्छतीति श्रीहेमचन्द्रसूर्युक्तेरत्र प्रकृतिभावसद्भावान्नापप्रयोगता 108 सर्वक्षत्रे०...च्छेद्यं० (मु०)। 0०दयात् (मु०)। // 93 //