SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 94 // श्रुतस्कन्ध:१ प्रथममध्ययन समयः, चतुर्थोद्देशकः सूत्रम् 7-8 (82-83) लोकवादखण्डनम् तादृशत्वे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा अप्यनर्थिका आपोरन् / लोकेनापि चान्यथात्वमुक्तम्, तद्यथा-स वै एष शृगालो जायते यः सपुरीषो दह्यते तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति / तथा 'अनन्तो नित्यश्च लोकः' इति यदभिहितम्, तत्रेदमभिधीयते- यदि स्वजात्यनुच्छेदेनास्य नित्यता:भिधीयते ततः परिणामानित्यत्वमस्मदभीष्टमेवाभ्युपगतं न काचित्क्षतिः, अथाप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वेन नित्यत्वमभ्युपगम्यते तन्न घटते, तस्याध्यक्षबाधितत्वात्, न हि प्रतिक्षणभाविपर्यायानालिङ्गितं किञ्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च खपुष्पस्येवासद्रूपतैव स्यादिति / तथा शश्वद्भवनं कार्यद्रव्यस्याऽऽकाशात्मादेश्चाविनाशित्वं यदुच्यते द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पादव्ययध्रौव्ययुक्तत्वेन निर्विभागमेव ते, अन्यथा वियदरविन्दस्येव वस्तुत्वमेव हीयेतेति / तथा यदुक्तं- अन्तवाँल्लोकः सप्तद्वीपावच्छिन्नत्वा दित्येतन्निरन्तरा: प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तद्वाहकप्रमाणाभावादिति / तथा यदप्युक्तं-'अपुत्रस्य न सन्ति लोका' इत्याद्येतदपि बालभाषितम्, तथाहि-किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिरुत तत्कृतविशिष्टानुष्ठानात्?, तद्यदि सत्तामात्रेण तत इन्द्रमहकामुकगतवराहादिभिर्व्याप्ता लोका भवेयुः, तेषां पुत्रबहुत्वसंभवात्, अथानुष्ठानमाश्रीयते, तत:पुत्रद्वये सत्येकेन शोभनमनुष्ठितमपरेणाशोभमनमिति तत्र का वार्ता?, स्वकृतानुष्ठानं च निष्फलमापद्येतेत्येवं यत्किञ्चिदेतदिति / तथा 'श्वानो यक्षा' इत्यादि युक्तिविरोधित्वादपाकर्णनीयमिति / यदपि चोक्तं- 'अपरिमाणं विजानाती'ति, तदपिन घटामियति, यतः सत्यप्यपरिमितज्ञत्वे यद्यसौ सर्वज्ञो O०देनास्यानन्तराऽभि० (प्र०)। (r) न हि क्षण० (मु०)। 0 प्रवर्तते (मु०)। 0 अन्तरं- हृदयं, विचारशून्या इति तात्पर्यम् / 7 इत्यादीत्येतदपि (मु०)। (c) कुकुर इति त्रिकाण्डशेषः / ॐ तत्र (मु०)। ©दनाकर्ण० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy