________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 437 // सदसत्त सम्यक् विवेचयेत् जानीयात्, ज्ञात्वा च पर्षदनुरूपामेव धर्मकथिको धर्मदेशनांकुर्यात् सर्वथा यथा तस्य श्रोतुर्जीवादिपदार्था- श्रुतस्कन्धः१ वगमो भवति यथा च मनो न दूष्यते, अपितु प्रसन्नतां व्रजति, एतदभिसन्धिमानाह- विशेषेण नयेद्-अपनयेत् पर्षदः पापभावं त्रयोदश मध्ययनं अशुद्धमन्तःकरणम्, तुशब्दाद्विशिष्टगुणारोपणंच कुर्यात्, आयभावंति क्वचित्पाठः, तस्यायमर्थः- आत्मभावः अनादिभवा- याथातथ्यम्, भ्यस्तो मिथ्यात्वादिकस्तमपनयेत्, यदिवाऽऽत्मभावो-विषयगृनुताऽतस्तमपनयेदिति / एतद्दर्शयति- रूपैः नयनमनोहारिभिः सूत्रम् 21-23 (577-579) स्त्रीणामङ्गप्रत्यङ्गार्द्धकटाक्षनिरीक्षणादिभिरल्पसत्त्वा विलुप्यन्ते सद्धर्माद्बाध्यन्ते, किंभूतै रूपैः? भयावहैः भयमावहन्ति भयावहानि, इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगुप्सा नानाविधाश्च कर्णनासिकाविकर्तनादिका विडम्बनाः प्रादुर्भ-धर्माधर्माः वन्ति जन्मान्तरेच तिर्यड्नरकादिके यातनास्थाने प्राणिनो विषयासक्ता वेदनामनुभवन्तीत्येवं विद्वान् पण्डितो धर्मदेशनाभिज्ञो गृहीत्वा पराभिप्रायं-सम्यगवगम्य पर्षदं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत् // 21 // 577 // पूजासत्कारादिनिरपेक्षेण च / सर्वमेव तपश्चरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह- साधुर्देशनां विदधानो न पूजनं- वस्त्रपात्रादिलाभरूपमभिकाङ्ग्रेनापि श्लोक- श्लाघां कीर्ति आत्मप्रशंसां कामयेद् अभिलषेत्, तथा श्रोतुर्यत्प्रियं राजकथाविकथादिकं छलितकथादिकं च तथाऽप्रियं च तत्समाश्रितदेवताविशेषनिन्दादिकं न कथयेद्, अरक्तद्विष्टतया श्रोतुरभिप्रायमभिसमीक्ष्य यथावस्थितं धर्म सम्यग्दर्शनादिकं कथयेत्, उपसंहारमाह- सर्वाननन् पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् वर्जयन्परिहरन् कथयेद् अनाकुलः सूत्रार्थादनुत्तरन् अकषायी भिक्षुर्भवेदिति ॥२२॥५७८॥सर्वाध्ययनोपसंहारार्थमाहआहत्तहिज्ज मित्यादि, यथातथाभावो याथातथ्यं- धर्ममार्गसमवसरणाख्याध्ययनत्रयोक्तार्थतत्त्वं सूत्रानुगतं सम्यक्त्वं चारित्रं (r) सद्धर्माच्च्याव्यते (प्र०)।® आहत्तहीय (मु०)। // 437 //