SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृत त्रयोदश नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 438 // वा तत् प्रेक्षमाणः पर्यालोचयन् सूत्रार्थं सदनुष्ठानतोऽभ्यस्यन् सर्वेषु स्थावरजङ्गमेषु सूक्ष्मबादरभेदभिन्नेषु पृथिवीकायादिषु श्रुतस्कन्धः१ दण्ड्यन्ते प्राणिनो येन स दण्डः- प्राणव्यपरोपणविधिस्तं निधाय परित्यज्य, प्राणात्ययेऽपि याथातथ्यं धर्म नोल्लयेदिति / मध्ययन एतदेव दर्शयति- जीवितं असंयमजीवितं दीर्घायुष्कं वा स्थावरजङ्गमजन्तुदण्डेन नाभिकासी स्या(क्षे)त् परीषहपराजितो याथातथ्यम्, वेदनासमुद्धात(समव)हतोवा तद्वेदनाम(भि)सहमानोजलानलसंपातापादितजन्तूपमर्दैन नापि मरणाभिकाजी स्यात् / तदेवं. सूत्रम् 21-23 (577-579) याथातथ्यमुत्प्रेक्षमाणः सर्वेषु प्राणिपरतदण्डोजीवितमरणानपेक्षी संयमानुष्ठानं चरेद्- उद्युक्तविहारी भवेत् मेधावी मर्यादा सदसत्तो: व्यवस्थितो विदितवेद्यो वा वलयेन्-मायारूपेण मोहनीयकर्मणा वा विविधं प्रकर्षेण मुक्तो विप्रमुक्त इति / इतिः परिसमाप्त्यर्थे / धर्माधर्माः ब्रवीमीति पूर्ववत् // 23 // 579 // समाप्तं च याथातथ्याख्यं त्रयोदशमध्ययनमिति // // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ त्रयोदशमध्ययनं याथातथ्याख्यं समाप्तमिति / / // 438 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy