________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 प्रथममध्ययन समयः, // 10 // करण-कारण एतद्गाथात्रयं सुखोन्नेयमिति // 11 // 12 // 13 // इदानीं भावकरणप्रतिपादनायाऽऽह श्रुतस्कन्धः१ नि०-भावे पओगवीसस पओगसा मूल उत्तरे चेव / उत्तर कमसुयजोवण वण्णादी भोअणादीसु // 14 // भावकरणमपि द्विधा- प्रयोगविस्रसाभेदात्, तत्र जीवाश्रितं प्रायोगिकं मूलकरणं पञ्चानां शरीराणां पर्याप्तिः, तानि हि प्रथमोद्देशकः पर्याप्तिनामकर्मोदयादौदयिके भावे वर्तमानो जीव: स्ववीर्यजनितेन प्रयोगेण निष्पादयति / उत्तरकरणं तु गाथापश्चार्द्धनाह नियुक्तिः 14-15 उत्तरकरणं क्रमश्रुतयौवनवर्णादिचतूरूपम्, तत्र क्रमकरणं शरीरनिष्पत्त्युत्तरकालं बालयुवस्थविरादिकःक्रमेणोत्तरोत्तरोऽवस्थाविशेषः,श्रुतकरणंतु व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपरः कलापरिज्ञानरूपश्चेति, यौवनकरणं कालकृतो वयोऽ- कृतानां निक्षेपादिः वस्थाविशेषो रसायनाद्यापादितो वेति, तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद्विशिष्टवर्णाद्यापादनमिति, एतच्च पुद्गलविपाकित्वाद्वर्णादीनामजीवाश्रितमपि द्रष्टव्यमिति // 14 // इदानीं विनसाकरणाभिधित्सयाऽऽह नि०-वण्णादिया य वण्णादिएसुजे केइ वीससामेला। ते हंति थिरा अथिरा छायातवदुद्धमादीसु॥१५॥ __ वर्णादिका इति रूपरसगन्धस्पर्शास्ते यदा परेषु परेषां वा रूपादीनां मिलन्ति ते वर्णादिमेलका विस्रसाकरणम्, ते च मेलकाः स्थिरा-असंख्येयकालावस्थायिनः, अस्थिराश्च-क्षणावस्थायिनः, सन्ध्यारागार्मेन्द्रधनुरादयो भवन्ति, तथा छायात्वे-1 नातपत्वेन च पुद्गलानां विस्रसापरिणामत एव परिणामो भावकरणं दुग्धादेश्चस्तनप्रच्यवनानन्तरं प्रतिक्षणं कठिनाम्लादिभावेन गमनमिति // 15 // साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणाभिधित्सयाऽऽह 0पक्खतिहिओ दुगुणिआ दुरूवहीणा य सुक्कपक्खंमि / सत्तहिए देवसियं तं चेव रूवाहियं रत्तिं // 1 // इति गाथानुसारेण करणयोजना 442-8-2-6+ (विष्टि) 17 (वणिक्)=१०-२६, 206+17 (व.वि०)10 स्थविरादिक्रमेणो० (मु०)। 0०ऽपरकला (मु०)10 यदाऽपरेष्वपरेषां वा (मु०)। // 10