________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 9 // कृतानां नि०- ण विणा आगासेणं कीरइ जं किंचि खेत्तमागासं / वंजणपरियावण्णं उच्छुकरणमादियं बहुहा // 9 // श्रुतस्कन्धः१ 'क्षि निवासगत्योः' अस्मादधिकरणे ष्ट्रना क्षेत्रमिति, तच्चावगाहदानलक्षणमाकाशम्, तेन चावगाहदानयोग्येन विना न प्रथममध्ययनं समयः, किञ्चिदपि कर्तुं शक्यत इत्यतः क्षेत्रे करणं क्षेत्रकरणम्, नित्यत्वेऽपिचोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणम्, यथा गृहादावपनीते प्रथमोद्देशकः कृतमाकाशमुत्पादिते विनष्टमिति, यदिवा व्यञ्जनपर्यायापन्नं शब्दद्वाराऽऽयातं इक्षुकरणादिक मिति इक्षुक्षेत्रस्य करणं- नियुक्तिः 9-13 लाङ्गलादिना संस्कारः क्षेत्रकरणम्, तच्च बहुधा-शालिक्षेत्रादिभेदादिति // 9 // साम्प्रतं कालकरणाभिधित्सयाऽऽह करण-कारण नि०- कालो जो जावइओज कीरइ जंमि जंमि कालंमि। ओहेण णामओ पुण करणा एक्कारस हवंति॥१०॥ निक्षेपादिः कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिकं दर्शयति- कालो यो यावानिति यः कश्चिद् घटिकादिको नलिकादिना व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा- षष्ट्युदकपलमाना घटिका द्विघटिको मुहूर्त्तस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरण-8 मिति, यद्वा- यत् यस्मिन् काले क्रियते यत्र वा काले करणं व्याख्याते तत्कालकरणम्, एतदोघतः, नामतस्त्वेकादश करणानि // 10 // तानि चामूनि नि०- बवंच बालवंचेव, कोलवं तेत्तिलं तहा। गरादि वणियं चेव, विट्ठी हवइ सत्तमा॥११॥ नि०- सउणि चउप्पयं नागं किंसुग्धं च करणं भवे एयं / एते चत्तारि धुवा अन्ने करणा चला सत्त // 12 // नि०- चाउद्दसि रत्तीए सउणी पडिवज्जए सदा करणं / तत्तो अहक्कम खलु चउप्पयं णाग किंसुग्धं // 13 // // 9 // 0 साहूहिं अच्छमाणेहिं गामो खेतीकओ चू०। 0 थीविलोयण प्र० /