________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 8 // समयः, सुक्किलमेगगुणं कालगदव्वं तु बहुगुणं जइ य / परिणामिज्जइ सुक्कं कालेण गुणाहियगुणेणं // 2 // जइ सुक्कं एक्कगुणं कालगदव्वंपिक श्रुतस्कन्धः१ एक्कगुणमेव / कावोयं परिणाम तुल्लगुणत्तेण संभवइ / / 3 // एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो। एकत्तीसं भंगा सव्वेवि य ते प्रथममध्ययन मुणेयव्वा // 4 // एमेव य परिणामो गंधाण रसाण तहय फासाणं / संठाणाण य भणिओ संजोगेणं बहुविगप्पो // 5 ॥एकत्रिंशद्भङ्गा प्रथमोद्देशकः एवं पूर्यन्ते- दश द्विकसंयोगा दश त्रिकसंयोगा: पञ्च चतुष्कसंयोगा एकः पञ्चकसंयोग: प्रत्येकं वर्णाश्च पञ्चेति। अगुरुलघु नियुक्तिः८ करण-कारण परिणामस्तु परमाणोरारभ्य यावदनन्तानन्तप्रदेशिका: स्कन्धा: सूक्ष्माः,शब्दपरिणामस्ततविततघनशुषिरभेदाच्चतुर्द्धा, तथा कृतानां ताल्वोष्ठपुटव्यापाराद्यभिनिवर्त्यश्च,अन्येऽपि च पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी- छाया य आयवो वा उज्जोओ तहय अंधकारो य / एसो उ पुग्गलाणं परिणामो फंदणा जा य॥१॥सीया णाइपगासा छाया णायब्विया बहुविगप्पा / उण्हो पुणप्पगासो णायव्वो आयवो नाम // 2 // नवि सीओ नवि उण्हो समो पगासो य होइ उज्जोओ। कालं मइलं तमंपि य वियाण तं अंधयारंति // 3 // दव्वस्स चलण पप्पंदणा उ सा पुण गई उ निद्दिट्ठा। वीससपओगमीसा अत्तपरेणं तु उभओवि।।४॥ तथाऽभ्रेन्द्रधनुर्विद्युदादिषु कार्येषु यानि पुद्गलद्रव्याणि परिणतानि तद्विस्रसाकरणमिति // 8 // गतं द्रव्यकरणम्, इदानी क्षेत्रकरणाभिधित्सयाऽऽह- शुक्लमेकगुणं कालकद्रव्यं तु बहुगुणं यदि च / परिणम्यते शुक्लं कालकेन गुणाधिकगुणेन / / 2 // यदि शुक्लमेकगुणं कालकद्रव्यमप्येकगुणमेव / कापोतः परिणामः तुल्यगुणत्वेन संभवति / / 3 // एवं पञ्चापि वर्णाः संयोगेन तु वर्णपरिणाम:। एकत्रिंशद्भङ्गाः सर्वेऽपि च ते मुणितव्याः / / 4 / / एवमेव च परिणामो गन्धयो रसानां तथैव स्पर्शानाम् / संस्थानानां च भणित: संयोगेन बहुविकल्पः / / 5 / / 0 छाया चातपो वोद्योतस्तथैवान्धकारश्च च / एष एव पुद्गलानां परिणामः स्पन्दनं चैव // 1 // // 8 // शीता नातिप्रकाशा छाया ज्ञातव्या बहुविकल्पा / उष्णः पुनः प्रकाशो ज्ञातव्य आतपो नाम / / 2 / / 0 नापि शीतो नाप्युष्णः समः प्रकाशो भवति चोद्योतः / कालं. मलिनं तमोऽपि च विजानीहि तदन्धकार इति // 3 // द्रव्यस्य चलनं प्रस्पन्दना तु सा पुनर्गतिस्तु निर्दिष्टा / विश्रसाप्रयोगमिश्रादात्मपराभ्यां तूभयतोऽपि / / 4 / /