SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 7 // करणं-शकटादेः, तदुभयनिषेधकरणं-स्थूणादेरूद्मतिरश्चीनाद्यापादनमिति॥७॥प्रयोगकरणमभिधाय विनसाकरणाभिधि श्रुतस्कन्धः१ त्सयाऽऽह प्रथममध्ययनं समयः, नि०-खंधेसुदुप्पएसादिएसु अब्भेसु विजुमाईसु / णिप्फण्णगाणि दव्वाणि जाणि तं वीससाकरणं // 8 // प्रथमोद्देशक: विस्रसाकरणंसाधनादिभेदाविधा, तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम्, अन्योऽन्यसमाधानाश्रय नियुक्ति:८ करण-कारण णाच्च सत्यप्यनादित्वे करणत्वाविरोधः, रूपिद्रव्याणांच व्यणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धत्वापत्ति:सादिकं करणम्, कृतानां पुद्गलद्रव्याणां च दशविधः परिणामः, तद्यथा- बन्धनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलघुशब्दरूप इति, तत्र बन्धः निक्षेपादिः स्निग्धरूक्षत्वात्, गतिपरिणामो- देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः- परिमण्डलादिकः पञ्चधा, भेदपरिणाम:खण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव,खण्डादिस्वरूपप्रतिपादकं चेदंगाथाद्वयम्, तद्यथा-खंडेहिखंडभेयं पयरब्भेयं जहब्भपडलस्स। चुण्णं चुण्णियभेयं अणुतडियं वंसवक्कलिय॥१॥"बुदसि समारोहे भेए उक्केरिया य उक्केरं / वीससपओगमीसगसंघायविओग विविहगमो॥॥वर्णपरिणाम: पञ्चानां श्वेतादीनां वर्णानां परिणतिस्तद्व्यादिसंयोगपरिणतिश्च, एतत्स्वरूपंच गाथाभ्योऽवसेयम्, ताश्चेमा:- जइ कालगमेगगुणं सुक्किलयंपि य हविज्ज बहुयगुणं / परिणामिज्जइ कालं सुक्केण गुणाहियगुणेणं // 1 // जइ 8 Oविधिविपर्ययेऽन्यथाभावः विविधा गतिर्वा चू० / 0 अचित्ता काचिद्विद्युदिति लक्ष्यतेऽनेन / ©जाण (मु०)10 खण्डानां खण्डभेदः प्रतरभेदो यथाऽभ्रपटलस्य * चौर्णश्चूर्णितभेदोऽनुतटिका वंशवल्कलिका // 1 // शुष्कतडागे समारोहे भेदे उत्करिका चोत्कीर्णः / विश्रसाप्रयोगमिश्रसंघातवियोगतो विविधो गमः।॥ 2 // O बुदंसीति : काष्ठघटनो बुन्द इति वि०प० / 0 यदि कालकमेकगुणं शुक्लमपि च भवेत् बहुकगुणम् / परिणम्यते कालकं शुक्लेन गुणाधिकगुणेन // 1 // यदि // 7 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy