________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 107 // जययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा / अणुसासणमेव पक्कमे, वीरेहिं संमं पवेइयं // सूत्रम् 11 // ( // 99 // ) श्रुतस्कन्धः१ द्वितीयमध्ययनं विरया वीरा समुट्ठिया, कोहकायरियाइपीसणा।पाणेण हणंति सव्वसो, पावाओ विरयाऽभिनिव्वुडा॥ सूत्रम् 12 // // 100 // ) 8 वैतालीयम्, स्वल्पं जीवितमवगम्य विषयांश्च क्लेशप्रायानवबुद्ध्य छित्त्वा गृहपाशबन्धनं यतमानः यत्नं कुर्वन् प्राणिनामनुपरोधेन प्रथमोद्देशकः विहर उद्युक्तविहारी भव, एतदेव दर्शयति- योगवानि ति संयमयोगवान् गुप्तिसमितियुक्त इत्यर्थः, किमित्येवं?, यतः अणवः- सूत्रम् 11-12 (99-100) सूक्ष्माः प्राणाः- प्राणिनो येषु पथिषु ते तथा ते चैवम्भूताः पन्थानोऽनुपयुक्तैर्जीवानुपमर्दैन दुस्तरा दुर्गमा इति, अनेन ईर्यासमिति- क्रोधादिरुपक्षिप्ता, अस्याश्चोपलक्षणार्थत्वात् अन्यास्वपि समितिषु सततोपयुक्तेन भवितव्यम्, अपिच अनुशासनमेव यथागममेव वर्जकः साधुः सूत्रम् 13-14 सूत्रानुसारेण संयमं प्रतिक्रामेत्, एतच्च सवैरेव वीरैः अर्हद्भिः सम्यक् प्रवेदितं प्रकर्षणाख्यातमिति // 11 // 99 // अथ क एते (101-102) वीरा इत्याह-विरया इत्यादि, हिंसाऽनृतादिपापेभ्यो ये विरताः,विशेषेण कर्म प्रेरयन्तीति वीराः,सम्यगारम्भपरित्यागेनोत्थिताः उपधानवान् कर्मक्षपक: समुत्थिताः, ते एवम्भूताश्च क्रोधकातरिकादिपीषणाः तत्र क्रोधग्रहणान्मानो गृहीतः, कातरिका- माया तद्हणाल्लोभो गृहीतः, आदिग्रहणात् शेषमोहनीयपरिग्रहः, तत्पीषणा:- तदपनेतारः, तथा प्राणिनो जीवान् सूक्ष्मेतरभेदभिन्नान् सर्वशों मनोवाक्वाय-8 कर्मभिः न घ्नन्ति न व्यापादयन्ति, पापाच्च सर्वसावद्यानुष्ठानरूपाद्विरताः- निवृत्तास्ततश्च अभिनिर्वृताः क्रोधाद्युपशमेन शान्तीभूताः, यदिवाऽभिनिर्वृता इव अभिनिर्वृताः- मुक्ता इव द्रष्टव्या इति ॥१२॥१००॥पुनरप्युपदेशान्तरमाह णविता अहमेव लुप्पए, लुप्पंती लोअंसि पाणिणो। एवं सहिएहिं पासए, अणिहे से पुढे अहियासए॥ सूत्रम् 13 // ( // 101 // ) धुणिया कुलियंव लेववं, किसए देहमणासणा इह। अविहिंसामेव पव्वए, अणुधम्मो मुणिणा पवेदितो॥सूत्रम् 14 // // 102 // ) (c) समितिगुप्तः (मु०)। 0 सर्वतः सा० (मु०) 0 शीतीभूताः (प्र०)। // 107 //