________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 43 // जडाः प्राण्यपकारकाऽऽरम्भनिश्रिताश्च ते इति // अधुना नियुक्तिकारोऽकारकवादिमतनिराकरणार्थमाह श्रुतस्कन्धः१ नि०- को वेएई अकयं? कयनासो पंचहा गई नत्थि। देवमणुस्सगयागइ जाईसरणाइयाणं च / / 34 / / प्रथममध्ययन समयः, आत्मनोऽकर्तृत्वात्कृतं नास्ति, ततश्चाकृतं को वेदयते?, तथा निष्क्रियत्वे वेदनक्रियाऽपि न घटां प्राञ्चति, अथाकृतमप्यनु- नियुक्तिः भूयेत तथा सत्यकृतागमकृतनाशापत्तिः स्यात्, ततश्च एककृतपातकेन सर्वः प्राणिगणो दुःखितः स्यात् पुण्येन च सुखी 34-35 अकारकस्यादिति, न चैतद् दृष्टमिष्टं वा, तथा व्यापित्वान्नित्यत्वाच्चात्मनः पञ्चधा पञ्चप्रकारा नारकतिर्यमनुष्यामरमोक्षलक्षणा वादिनिरागतिर्न भवेत्, ततश्च भवतां साङ्ख्यानां काषायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजित्वपञ्चरात्रोपदेशानुसार- करणम् यमनियमाद्यनुष्ठानम्, तथा- पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः। जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः॥१॥ इत्यादि सर्वमपार्थकमाप्नोति तथा देवमनुष्यादिषु गत्यागती न स्याताम्, सर्वव्यापित्वादात्मनः, तथा नित्यत्वाच्च विस्मरणाभावाजाति-2 स्मरणादिका च क्रिया नोपपद्यते, आदिग्रहणात् 'प्रकृतिः करोति पुरुष उपभुङ्क्ते' इति भुजिक्रिया या समाश्रिता साऽपि न प्राप्नोति, तस्या अपि क्रियात्वादिति, अथ 'मुद्राप्रतिबिम्बोदयन्यायेन भोग' इति चेद्, एतत्तु निरन्तराः सुहृदः प्रत्येष्यन्ति, वाभात्रत्वात्, प्रतिबिम्बोदयस्यापि च क्रियाविशेषत्वादेव, तथा नित्ये चाविकारिण्यात्मनि प्रतिबिम्बोदयस्याभावाद्यत्किश्चिदेतदिति // 34 // ननु च भुजिक्रियामात्रेण प्रतिबिम्बोदयमात्रेण च यद्यप्यात्मा सक्रियः तथापि न तावन्मात्रेणास्माभिः सक्रियत्वमिष्यते, किं तर्हि?, समस्तक्रियावत्त्वे सतीत्येतदाशङ्कय नियुक्तिकृदाह नि०-ण हु अफलथोवणिच्छितकालफलत्तणमिहं अदुमहेऊ / णादुद्धथोवदुद्धत्तणे णगावित्तणे हेउ // 35 // (c) पद्यते तथा आदि (मु०)। // 43 //