________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 44 // आत्मषष्ठ न हुनैवाफलत्वं द्रुमाभावे साध्ये हेतुर्भवति, नहि यदैव फलवांस्तदैव द्रुमः अन्यदा त्वद्रुम इति भावः, एवमात्मनोऽपि श्रुतस्कन्धः१ सुप्ताद्यवस्थायां यद्यपि कथञ्चिन्निष्क्रियत्वं तथापि नैतावता त्वसौ निष्क्रिय इति व्यपदेशमर्हति, तथा स्तोकफलत्वमपि न प्रथममध्ययन समयः, वृक्षाभावसाधनायालम्, स्वल्पफलोऽपि हि पनसादिवृक्षव्यपदेशभाग्भवति, एवमात्माऽपि स्वल्पक्रियोऽपि क्रियावानेव, प्रथमोद्देशकः कदाचिदेषामतिर्भवतो भवेत्-स्तोकक्रियो निष्क्रिय एव, यथैककार्षापणधनोन धनित्व (व्यपदेश) मास्कन्दति, एवमात्माऽपि सूत्रम् 15 स्वल्पक्रियत्वादक्रिय इति, एतदप्यचारु, यतोऽयं दृष्टान्तः प्रतिनियतपुरुषापेक्षया वोच्यते समस्तपुरुषापेक्षया वा?, तत्र वादिमतम् यद्याद्यः पक्षः तदा सिद्धसाध्यता, यतः- सहस्रादिधनवदपेक्षया निर्धन एवासौ, अथ समस्तपुरुषापेक्षया तदसाधु, यतोऽन्यान् / जरच्चीवरधारिणोऽपेक्ष्य कार्षापणधनोऽपिधनवानेव, तथाऽऽत्मापि विशिष्टसामोपेतपुरुषक्रियापेक्षया यदि निष्क्रियोऽभ्युपगम्यते न काचित्क्षतिः सामान्यापेक्षया तु क्रियावानेव, इत्यलमतिप्रसङ्गेन, एवमनिश्चिताकालफलत्वाख्यहेतुद्वयमपि न वृक्षाभावसाधकं इत्यायोज्यम्,एवमदुग्धत्वस्तोकदुग्धत्वरूपावपि हेतूगोत्वाभाव न साधयतः, उक्तन्यायेनैव दार्टान्तिकयोजना कार्येति // ३५॥॥१४॥साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाह संति पंच महन्भूया, इहमेगेसि आहिया।आयछट्ठो पुणो आहु, आया लोगे य सासए।सूत्रम् 15 // सन्ति विद्यन्ते पञ्च महाभूतानि पृथिव्यादीनि इह अस्मिन्संसारे एकेषां वेदवादिनां साङ्ख्यानां वैशेषिकाणां च, एतद् / आख्यातं आख्यातानि वा भूतानि, ते च वादिन एवमाहुः- एवमाख्यातवन्तः, यथा आत्मषष्ठानि आत्मा षष्ठो येषां तानि आत्मषष्ठानि भूतानि विद्यन्त इति, एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनामनित्यानि तथा नामीषामिति दर्शयति चो(ऽत्रो)पगम्यते (मु०) ॐ त्मापि यदि...क्षया निष्क्रियो (मु०)। 0 इत्यादि योन्यम् (मु०)। न गोत्वाभावं साध० (मु०)। 7 शैवाधिकारिणां (मु०)।